SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ २४८ सूयगडंगसुत्ते बीए सुयक्खंधे [सू० ८६०८५९. भगवं च णं उयाहु-संतेगतिया मणुस्सा भवंति अणारंभा अपरिग्गहा. धम्मिया धम्माणुआ जाव सव्वाओ परिग्गहातो पडिविरया जावज्जीवाए जेहिं समणोवासगस्स आदाणसो आमरणंताए दंडे णिक्खित्ते, ते ततो आउगं विप्पजहंति, ते ततो भुजो सगमादाए सोग्गतिगामिणो भवंति, ते पाणा वि वुचंति जाव णो णेयाउए भवति। ८६०. भगवं च णं उदाहु-संतेगतिया मणुस्सा भवंति, तंजहा-अप्पिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव एगच्चातो परिग्गहातो अँप्पडिविरया जेहिं समणोवासगंस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते ततो आउं विप्पजहंति, विप्पजहित्ता भुजो सगमादाए सोग्गतिगामिणो भवंति, ते पाणा वि १० वुचंति जाव णो णेयाउए भवति। ते तसा वि वुचंति जाव णेयाउए। जति सव्वे तसे मरिर थावरे उववजेज तो वि तुब्भच्चयं वयणं ण गेझं होज, जेण पुण केइ तसा तसेसु चेव उववजंति तेण अणेगंतो, अणेगंतिया चाप्रमाणम्। भगवं च णं उदाहु संतेगतिया मणुस्सा अपरिग्गधा मधम्मिया जाव सगमाताए सोग्गतिगामिणो" चू०। "ते च सामान्यसंज्ञया प्राणिन;, विशेषसंज्ञया असा महाकायाः चिरस्थितिका इत्यादि पूर्ववद् यावत् णो णेयाउए त्ति। पुनरप्यन्येन प्रकारेण आह-भगवं च णं उदाहु इत्यादि" शी०॥ १. अपरिग्गहा जाव सव्वातो पाणाइवायातो जेहिं समणोवासगस्स भादाणसो भामरणंताए दंडे णिक्खित्ते, ते] ततो भाउयं जाव विप्पजहित्ता भुज्जो समागत्ताए (समागया भुज्जो ते खं २) सुगइगामिणो भवंति ते पाणा इ वि वुचंति जाव णो णेआउं भगवं च णं जाव संतेगइया मणुस्सा भवंति भणारंभा अपरिग्गहा जाव सव्वातो पाणाहवायातो परिग्गहातो जेहिं समणोवासगस्स आयाणसो आमरणंताते दंडे निक्खित्ते ते तमो आउयं विप्पजहित्ता भुज्जो समागयाते सुगइगामिणो भवंति, ते पाणा वि जाव णो णेयाउए खं १ मु. विना०। कथञ्चिद् द्विर्भूतोऽयं पाठः। “महारम्भमहापरिग्रहवदादिभ्यो विपर्यस्ताः सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधव इत्यादि सुगमं यावत् णो णेयाउए भवइ त्ति" शी। दृश्यता सू० ७१४॥२. भाउ वि° खं॥ ३. सोगति खं १॥ १. भवति नास्ति खं १ मु० विना। भवति जाव खं१॥ ५. णं जाव संतेगइया मणुस्सा जाव अपिच्छा जाव एगच्चातो खं १ मु. विना ॥ ६. उयाहू खं १॥ ७. अपडि खं १ पु १ मु० विना॥ ८. गस्स जाव भुजो समागयाए सोगइगामिणो खं १ मु० विना ॥ ९, भवति नास्ति खं १ मु० विना। भवति जाव खं १। दृश्यता सू० ८५९ । "भगवं च णं. संतेगतिया मगुस्सा अप्पारंभा अप्पपरिग्गहा जाव एगश्चातो पाणाविवातामओ पडिविरता एगच्चाओ अप्पडिविरता ते उ सावगा जेहिं समणोवासगस्स भादाणसो दंडे णिक्खित्ते ते ततो भाउसं सगमादाए सोग्गतिगामिणो देवेषूपपद्यन्ते उक्कोसं जाव अच्चुतो कप्पो ते पाणा वि वुचंति" चू० । “भगवं च णं उदाहु इत्यादि सुगमं यावत् णो णेयाउए भवति ति"शी०॥ . . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy