________________
२४९
८६२]
सत्तमं अज्झयणं 'णालंदइज्ज' ८६१. भगवं च णं उदाहु-संतेगतिया मणुस्सा भवंति, तं०आरणिया आवसहिया गौमणियंतिया कण्हुइरहस्सिया जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, णो बहुसंजया णो बहुपडिविरता पाणभूत-जीव-सत्तेहि, ते अप्पणा सच्चामोसाँई एवं विप्पडिवेदेति-अहं ण हंतव्वे अण्णे हंतव्वा जाँव कालमासे कालं किच्चा अण्णयराइं आसुरियाई किब्बिसाइं जाव ५ उववत्तारो हवंति, ततो विप्पमुच्चमाणा भुजो ऐलमूयत्ताए तमोरूवत्ताए पञ्चायंति, ते पाणा वि वुचंति जाव णो णेयाउए भवति ।
८६२. भगवं च ण उदाहु-संतेगतिया पाणा दीहाउया जेहिं समणोवासगस्स आयाणसो जाव णिक्खित्ते, <! "ते पच्छामेव कालं
1. भगवं च णं जाव संते° खं १ मु० विना। दृश्यता सू० ७०६। भगवं च णं. संतेगइया० चू.। "भगवं च गं उदाहु इत्यादि गौतमस्वाम्येव प्रत्याख्यानस्य विषयं दर्शयितुमाह" शी०॥ २. उदाहू खं १॥ ३. गामंतिया खं १ विना। दृश्यतां सू० ७०६ । “प्रामनिमन्त्रिकाः" शी० ॥ ४. कण्हुतिराहस्सिया खं १। दृश्यता सू० ७०६। “कण्हुइरहस्सिय त्ति क्वचित् कार्ये रहस्यि(स्य-प्र०)काः क्वचिद्रहस्यि(स्य-प्र०)काः" शी०॥ ५. बहुसंजय खं १॥ ६. णो बहुपडिविरता नास्ति खं १ मु० विना ॥ ७. तो अप्पणा खं १ । दृश्यता सू० ७०६ । सभत्तणा खं १ विना। “स्वतोऽविरता आत्मना" शी०॥ ८. सातिं खं १॥ ९. एवं विउंजंति शी०, दृश्यतां सू० ७०६ । एवं विप्पडिवेदेति शीपा० । "एवमिति वक्ष्यमाणनीत्या वियुञ्जन्ति, एवं विप्पडिवेदेति क्वचित् पाठः, अस्यायमर्थःएवंविधप्रकारेण परेषां प्रतिवेदयन्ति ज्ञापयन्ति" शी० ॥ १०. जावशब्दग्राह्यः पाठः ५०६ सूत्रे द्रष्टव्यः। शी० मध्येऽत्र सम्पूर्णः पाठो व्याख्यातः। “अहं नाज्ञापयितव्यः, अन्ये पुनराज्ञापयितव्याः' इत्यादीन्युपदेशवाक्यानि ददति, ते चैवमेव स्त्रीकामेषु मूर्छिता गृद्धा अध्युपपन्ना यावद् वर्षाणि चतुःपञ्चमानि वा षड्दशमानि वा अतोऽप्यल्पतरं वा प्रभूततरं वा कालं भुक्त्वा उत्कटा भोगा भोगभोगास्तान् ते..."कालमासे कालं कृत्वा अन्यतरेषु मासुरीयेषु स्थानेषु किल्बिषेषु......"उपपत्तारो भवन्ति......"यदिवा भसूर्येषु नित्यान्धकारेषु किल्बिषप्रधानेषु ते समुत्पद्यन्ते,..."ततोऽपि....."एडमूकतया समुत्पद्यन्ते, तथा तमोरूवत्ताए त्ति अन्धबधिरतया प्रत्यायान्ति" शी०॥ ११. °रिताई खं १॥ १२. एलगभू खं १ मु० विना ॥ १३. मु. विना-पाणि वुचंति जाव खं १। पाणा वि जाव खं १ विना ॥ १४. णं संतेगतिया खं १ । " भगवं च णं उदाहु इत्यादि" शी०॥ १५. मायाणसो नास्ति खं १ मु. विना। भायाणसो भामरणंताए दंडो जाव णिक्खित्ते भवइ मु०॥ १६. जाव णिक्खित्ते नास्ति खं १। दृश्यतां पृ. २४७ पं० ७॥ १७. 1 एतदन्तर्गतपाठस्थाने से पुवामेव कालं करें(रे?)ति। ते पाणा वि वुच्चंति ते महाकाया ते चिरद्वितीया ते दीहाउया ते तमो भाउयं विप्पजहंति, ते चइत्ता भुजो पारलोइयत्ताए पञ्चायंति, ते बहुतरा पाणा जेहिं समणोवासगस्स दु(सु ?)प्पञ्चक्खायं इति ते णो णेभाउयं इति खं १ विना पाठः। मु० मध्ये तु 'ते पुवामेव कालं करेंति, करित्ता पारलोइयत्ताए पञ्चायंति ते पाणा वि वुच्चंति, ते तसा वि बुचंति, ते महाकाया ते चिरटिइया ते दीहाउया ते बहुयरगा जेहिं समणोवासगस्स सुपचक्खायं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org