SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ १८२] तह उवसग्गपरिण्णज्झयणे पढमो उद्देसओ १७८ आतदंड समायारा मिच्छासंठियभावणा । हरिसप्पदोसमावण्णा 'केयि लूसंतिऽणारिया ॥ १४ ॥ १७९ अप्पेगे पैलियंतंसि चौरि चोरो त्ति सुव्वयं । बंधंति भिक्खुयं बाला कसायवँयणेहि य ॥ १५ ॥ १८० तत्थ दंडेण संवीते मुट्ठिणा अदु फलेण वा । णातीणं सरती बाले इत्थी वा कुद्धगामिणी ॥ १६॥ १८१ एते भो कसिणा फासा फरुसा दुरहियासया । हत्थी वीं सरसंवीता "कीवाऽवस गता गिहं ॥ १७ ॥ ति बेमि । ॥ "* तृतीयस्य प्रथमोद्देशकः * ॥ [बिइओ उद्देसओ] १८२ अँहिमे सुहुमा संगा भिक्खूणं जे दुरुत्तरा । जैंत्थ एगे विसीयंति णॆ चयंति जैवित्त ॥ १ ॥ १. केई खं २ ला० पु२ ॥ २. लूसंतणारिता खं १ ॥ ३. पलितंतंसि खं १ । पलियंतम्मि चू० । “पलियंतंसि त्ति अनार्यदेशपर्यन्ते वर्तमानम् " शी० ॥ ४. चारि चोरे ति पु २ ख १ । "चारिकोऽयम्, चारयतीति चारकः, येषां परस्परविरोधः ते चारिकमित्येनं संवदन्ते चोरं वा तं सुव्वयं पि” चू० । “चारि चोरि त्ति चरोऽयं चौरोऽयं स्तेन इत्येवं " शीखं १ । " चोरियत्ति चरोऽयं चौरोऽयं स्तेन इत्येवं " शीखं २ । ५. सुन्वते खं १ ॥ ६. " " वसणेहि यत्ति....... वसणं केसिंच भवति - कप्पडिग पासंडिया बार्हेति णच्चावेंति य" चू० । " कषायवचनैश्च " शी० ॥ ७. दंडेहिं खं २ ॥ ८. सरए खं १ पु२ ॥ ९. भो फहसा फासा कसिणा दुरधि° चू० ॥ १०. व खं २ ॥ ११. कीवा वसगा चू० । तिव्वसढगा गता गिहं चूपा० । तिव्वसढा गता हिं शीपा० । " क्लीवा वशका नाम परीषहे वशकाः पुनरपि गृहं [गताः] गच्छन्ति गमिष्यन्ति च । पठ्यते च - तिब्वसढगा गता गिहं ति बेमि, तीव्रं शठाः तीव्रशठाः, तीत्रैर्वा शठाः तीव्रशठाः तत्रैः परीषहैः प्रतिहताः " चू० । “ क्लीत्राः असमर्थाः अवशाः परवशाः पुनरपि गृहमेव , पाठातरं वा - विव्वसढे (ढ ?) त्ति तीव्रैरुपसर्गैरभिद्रुताः शठाः शठानुष्ठानाः संयमं परित्यज्य गृहं गताः इति ब्रवीमीति पूर्ववत् ” शी० ॥ १२. * * एतदन्तर्गतपाठस्थाने पढमो - खं १ ॥ १३. अह इमे ला० । अध इमे चू० । अहमे खं २ | " अहिमे ( अहिमे - प्र० ) त्यादि " शी० ॥ १४. जत्थ मंदा विसीदति चू० ॥ १५. न चति खं १ । “ ण चत्ता (न्ता ?) णाम असकता जवइत्तर ति वा लाढेत्तए त्ति वा एगहूं" चू० ॥ १६. जहित्तए खं २ पु१ ॥ गताः, ३ Jain Education International For Private & Personal Use Only ३३ १० www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy