SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २२० १० ७७७. ७७८. ७७९. ७८०. ७८१. ७८२. ७८३. सूयगडंगसुते बीए सुयक्खंधे त्थि देवो व देवी वा, णेवं सण्णं निवेसए । अत्थि देवो व देवी वा, एवं सण्णं निवेस ॥ २४ ॥ Jain Education International थि सिद्धी असिद्धी वा, णेवं सण्णं निवेसए । अत्थि सिद्धी असिद्धी वा, एवं सण्णं निवेसए ॥ २५ ॥ नत्थि सिद्धी नियं ठाणं, णेवं सण्णं निवेसए । अत्थि सिद्धी नियं ठाणं, एवं सण्णं निवेस ॥ २६ ॥ [सू० ७७७ नत्थ साहू साहू वा, णेवं सण्णं निवेसए । एवं सण्णं निवेसए ॥ २७ ॥ अत्थि साहू असाहू वा, णेवं सण्णं निवेसए । नत्थि कलाणे पावे व अत्थि केलाणे पावे वा, एवं सण्णं निवेस ॥ २८ ॥ कल्लाणे पांवए वा वि, ववहारो ण विज्जई । जं वेरं तं न जाणंति, समणा बालपंडिया ॥ २९ ॥ असेसं अक्खयं वा वि, सव्वदुक्खे त्ति वा पुणो । वज्झा पाणा ने वज्झत्ति, इति वायं न नीसरे ॥ ३० ॥ " १. ० एतदन्तर्गतः श्लोकः खं १, २ मध्ये नास्ति । " णत्थि चाउरंतो संसारो० चत्तारि अंता जस्स स भवति चाउरंतः । तत्थ तिरिक्खजोणिय मणुस्सा पञ्चक्ख त्ति काउं ण पुच्छति थियमणुयो रइय (इयर) जुवलयं जधा सेसाणं णेरइयपजंताणं, णेरइयपजंता अणुमाण गेझा, तेण वचंति णत्थि देवो व देवी वा० । अत्थि देवो व देवी वा० ॥ देवानंतरं सिद्धा-स्थि सिद्धा व सिद्धी वा० चू० ॥ २, ३. चू० अनुसारेण 'णत्थि सिद्धा व सिद्धी वा अत्थि सिद्धा व सिद्धी वा' इति पाठः, दृश्यतामुपरितनं टिप्पणम् । " णत्थि सिद्धीत्यादि, सिद्धिः अशेष कर्मच्युतिलक्षणा तद्विपर्यस्ता चासिद्धिर्नास्तीत्येवं नो संज्ञां निवेशयेत्" "अस्ति सिद्धिरसिद्धिर्वेत्येवं संज्ञां निवेशयेत्" शी० ॥ ४. सिद्धी व सिद्धी वा एवं पा० । सिद्धी व सिद्धी एवं खं २ | सिद्धी व सिद्धा एवं पु १ ॥ ५. सेही खं १ । “ णत्थि सेहे (ही) त्यादि शी० ॥ ६. सोही खं १ ॥ ७. कल्लाण खं २ मु० । " णत्थि कल्लाणे त्ति" चू० । णत्थि कल्ला (णे - प्र०) पावे वेत्यादि ” शी० ॥ ८. वा नास्ति पा० पु १, २॥ ९. कल्लाण पावे वा एवं खं १ मु० | कल्लाण पावे एवं खं २ । कलाणए पावे एवं पा० पु १, २ ला० । " वयं तु अस्थि कलाणे वा" चू० ॥ १०. पावते खं २ पा० पु २ ला० सं० । " पावउ त्ति” चू० ॥ दुक्खेहिं ( हि पु २ ) वा खं १ ख० विना ॥ १२. अवज्झं विखं १ मु० विना ॥ १३. निस्सिरे पा० पु २ ला० सं० । निस्सरे पु १ । सिस्सिरे खं २ | निसिरे चू० ॥ "3. पावे ११. For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy