SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ७४७-७४९] चउत्थं अज्झयणं 'पञ्चक्खाणकिरिया'। २११ जातीयस्स पावे कम्मे कजति। पुणरवि चोदग एवं ब्रवीति-- तत्थ णं जे ते एवमाहंसु 'असंतएणं मणणं पावएणं असंतियाए वतीए पावियाए असंतएणं कारणं पांवएणं अहणंतस्स अमणक्खस्स अवियारमण-वयस-काय-वक्कस्स सुविणमवि अपस्सतो पावे कम्मे फैजति', जे ते एवमहिंसु मिच्छा ते एवमाहंसु। ७४९. तत्थ पण्णवगे चोदगं एवं वदासी—'जं मए पुवुत्तं 'असंत- ५ एणं मणेणं पावएणं असंतियाए वतीए पावियाए असंतएणं कारणं पावएणं अहणंतस्स अमणक्खस्स अवियारमण-वयस-काय-वक्कस्स सुविणमवि अपस्सतो पावे कम्मे कन्जति' तं सम्मं । कस्स णं तं "हेउं ? आचार्य आहतत्थ खलु भगवता छज्जीवनिकाया हेऊ पण्णत्ता, तंजहा-पुढविकाइया जाव तसकाइया। इञ्चेतेहिं छहिं जीवनिकाएहिं आया अप्पडिहयपञ्चक्खायपावकम्मे १० निचं पसढविओवातचित्तदंडे, तंजहा-पाणाइवाए जाव परिग्गहे, कोहे जाव मिच्छादसणसल्ले। आचार्य आह—तत्थ खलु भगवता वहए दिढ़ते पण्णत्ते, से जहानामए वहए सिया गाहावतिस्स वा गाहावतिपुत्तस्स वा रण्णो वा रायपुरिसस्स वा खणं "निदाए पविसिस्सामि खणं लक्ष्ण वहेस्सामि पहारेमाणे, से किं नु हु नाम से वहए तस्स वा गाहावतिस्स तस्स वा गाहावतिपुत्तस्स तस्स १५ १. चोयक खं १ विना । चोयए मु०॥ २. बवीति खं १ मु०॥ ३. पावएणं मणेणं पावएणं खं १ मु. विना॥ ४. वइए खं १॥ ५. पावतेणं खं १ मु० विना॥ ६. अप्प खं १ मु० विना॥ ७. कजइ तस्थ णं जे ते खं १ विना ॥ ८. °माहिंसु खं १। °माहंसु मिच्छं ते खं १ मु. विना॥ ९. तत्थ पण्णवते खं १। <I एतदन्तर्गतपाठस्थाने खं १ मु० विना 'तत्थ पन्नवगे एवं बवीइ-असंतएणं कज्जइ तं सम्म' इति पाठः। “एवं वदंतं चोदगं पण्णवगे एवं वदासी-जं मया पुव्वुत्तं स्यात्, किमुक्तं ? असंतएण मणेण पावएणं जाव पावे कम्मे कजति तत् सम्यग्, न मिथ्येत्यर्थः" चू० । “तत्थ पण्णवए इत्यादि, तत्राचार्यः स्वमतमनूद्य तत् सोपपत्तिकं साधयितुमाह-तं सम्ममित्यादि" शी० ॥ १०. तं सम्मं जं मए पुव्वं वुत्तं मु०॥ ११. पावदेणं खं १॥ १२. मवि यपस्सतो पावकम्मे खं १॥ १३. हेऊ खं १॥ १४. काय हेऊ खं १ मु.। काया हेउं सं०। काया हेतुं चू०॥ १५. काइएहिं खं १॥ १६. अपडि खं । मु० विना ॥ ७. “विविधो अतिपातः, अतिशब्दस्य लोपं कृत्वा वियोपाते इति भवति, तेन व्यापातचित्तदंडे" चू०। “व्यतिपाते....."चित्तं यस्य स व्यतिपातचित्तः" शी०॥ १८. पाणादिवाए खं १॥ १९. खलु वधए चू०॥ २०. गाहावइस्स वा नास्ति खं २ पु २ ला०॥ २१. निदाए खं १ विना। निद्दाय मु०। “वधखणं णिदाए त्ति अप्पणो खणं मत्वा" चू० । खणं निद्दाय (निंदाय-प्र०, निदाय-प्र०) इत्यादि, क्षणमवसरं णिहाय(निंदाय-प्र०) त्ति प्राप्य लब्ध्वा." शी०॥ २२. खणं दट्टण पाहा खं १ मु. विना॥ २३. नामं खं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy