SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २१२ सूयगडंगसुत्ते बीए सुयक्खंधे [७५०वा रण्णो तस्स वा रायपुरिसस्स खणं 'निदाए पविसिस्सामि खणं लभ्रूण वैहेस्सामि पैहारेमाणे दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविओवातचित्तदंडे भवति १ एवं वियागरेमाणे समियाए वियागरे चोयए-हंता भवति । आचार्य आह-जहा से वहए तस्स वा गाहावतिस्स तस्स वा ५ गाहावतिपुत्तस्स तस्स वा रण्णो तस्स वा रायपुरिसस्स खणं णिदाए पविसिस्सामि खणं लभ्रूण वहेस्सामीति पहारेमाणे दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविओवातचित्तदंडे, एवामेव बाले वि सव्वेसिं पाणाणं जाव सत्ताणं दिया वा रातो वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसंदविओवातचित्तदंडे, तं० पाणाइवाते जाव मिच्छादंसणसल्ले, एवं खलु भगवता अक्खाए अस्संजते अविरते अप्पडिहयपच्चक्खायपावकम्मे संकिरिए असंवुडे एगंतदंडे एगंतबाले एगतसुत्ते यावि भवति, से बाले अवियारमण-वयस-काय-वक्के सुविणमवि ण पस्सति, पावे य से कम्मे कजति । जहा से वैहए तस्स वा गाहावतिस्स जाव तस्स वा रायपुरिसस्स पत्तेयं पत्तेयं चित्त समादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविओवातचित्तदंडे भवति, एवामेव बाले सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं पत्तेयं पत्तेयं चित्त समादाए दिया वा रातो वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते जाव चित्तदंडे भँवइ । _७५०. णो इणढे समढे-चोदकः। इह खलु बहवे पाणा जे इमेणं १. रक्षो पुरि खं १ ॥ २. निहाय मु० ॥ ३. वहि खं १ पु १ विना ॥ ४. पाहा खं १ मु० विना। "नागार्जुनीयाः-अप्पणो अक्खणताए तस्स वा पुरिसस्स वा छिदं भलभमाणे णो बहेति तं, जया मे खणो भविस्सति तस्स वा पुरिसस्स छिद्रं लभिस्सामि तदा मे स पुरिसे अवस्स वधेतव्वे भविस्सति एवं मणं पहारेमाणे त्ति” चू० । “नागार्जुनीयास्तु पठन्ति-अप्पणो"पहारेमाणे त्ति सूत्रम" शी०॥ ५. चोतए खं १॥ ६. निहाए खं १॥ निहाय मु० । नियाए खं २॥ ७. वहि खं १ पु १ विना॥ ८. मीत्ति खं ।। मि त्ति मु०। मीति पाहा खं १ मु. विना॥ ९. वितिवायचि खं १ मु. विना॥ १०. एवामेवा बाले वि सव्वेसिं सत्ताणं खं १॥ ११. °वितोवात° खं १ मु० विना॥ १२. अस्संजते अविरते अपडि खं १॥ १३. सकिरिते खं १॥ १४. वहते खं १ मु० विना ॥ १५. पत्तेयं चित्त खं १, २ पु १। “पत्तेयं पत्तेयं वीप्सा..."तद्वधकचित्तं मनसा समादाय गृहीत्वेत्यर्थः" चू० । “एकमेक...... घातकचित्तं समादाय" शी० ॥ १६. दंडे यावि भवइ खं १ विना ॥ १७. पत्तेयं चित्त खं १ मु० विना। "पत्तेयं पत्तेयं चित्तं समादाय,... 'वधकचित्तमित्यर्थः" चू० । “प्रत्येकं वध्येषु घातकचित्तं समादाय" शी० ॥ १८.भवइ नास्ति खं १॥ १९. तिण? खं २॥ २०. नोयक खं १ विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy