SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ७५१] चउत्थं अज्झयणं 'पञ्चक्खाणकिरिया'। २१३ सरीरसमुस्सएणं णो दिवा वा नो सुया वा नाभिमता वा विण्णाया वा जेसिं णो पैत्तेयं पत्तेयं चित्त समादाए दिया वा रातो वा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निचं पसढविओवातचित्तदंडे, तं०-पाणातिवाए जाव मिच्छादंसणसल्ले। ७५१. आचार्य आह-तत्थ खलु भगवता दुवे दिटुंता पण्णत्ता, तं०- ५ सन्निदिटुंते ये असण्णिदिद्रुते य। [१] से किं तं सण्णिदिटुंते ? सण्णिदिटुंते जे इमे सण्णिपंचिंदिया पजत्तगा एतेसिं णं छज्जीवनिकाए पडुच्च तं०- पुढविकायं जाव तसकायं, से एगतिओ पुढविकाएण किचं करेति वि कारवेति वि, तस्स णं एवं भवति-एवं खलु अहं पुढविकाएणं किचं करेमि "वि कारवेमि वि, णो चेव णं से एवं भवति इमेण वा १० इमेण वा, से य तेणं पुढविकाएणं किचं करेइ वा कारवेइ वा, से य तातो पुढविकीयातो असंजयअविरयअपडिहयपच्चक्खायपावकम्मे यावि भवति, एवं जाव तसकौयातो त्ति भाणियव्वं, से एगतिओ छहिं जीवनिकाएहिं किचं करेति वि कारवेति वि, तस्स णं एवं भवति-एवं खलु छहिं जीवनिकाएहिं किचं करेमि वि कारवेमि वि, 'णो चेवणं से एवं भवति–इमेहिं वा इमेहिं वा, से य तेहिं छहिं जीवनिकाएहिं जाव कारवेति १५ वि, “से य तेहिं छहिं जीवनिकाएहिं असंजयअविरयअपडिहयपञ्चक्खायपावकम्मे, तं०- पाणातिवाते जाव मिच्छादंसणसले, एस खलु भगवता अक्खाते असंजते १. स्सतेण खं । विना ॥ २. वा सुया खं १ विना। “त्रिभिः चक्षुःश्रोत्रमनोभिर्यथाविषयं दृष्ट-श्रुत-मतैरपि विज्ञाता न भवन्ति जम्हा य ते तेण ण दिट्ठा वा सुता वा विण्णाता वा" चू०। “न दृष्टाः"न श्रुताः"नाभिमताः.... न च विज्ञाताः" शी०॥ ३. पत्तेयं चित्त खं १ विना ॥ ४. आचार्य माह नास्ति खं १॥ ५. य नास्ति चु० मु० विना ॥ ६. ते मसण्णि° खं २ पा० पु २ ला० । ते सन्नि पु १। तं असन्नि सं०॥ ७. दिटुंते २ जे इमे इति प्रतिषु पाठः ॥ ८. से तेगइमो खं १० मु विना ॥ ९. एवं नास्ति खं १॥ १०. वि नास्ति खं १॥ ११. करेमि (करेइ-मु०) वि कारवेति वि से खं १ मु०॥ १२. कायातो असं खं १॥ १३. प्रतिषु पाठाः—काए 'त्ति खं १ मु० । कायातो त्ति पु१। कातो त्ति भाणियग्वं से तेगइमो खं १ मु. विना। “स एवं तो पुढविकायातो सव्वातो चेव अपडिहतपञ्चक्खातपावकम्मे यावि भवति । से एग० आउण्हाण-पियण-सेअण-भंडोवगरणधुवणादी...' तसकाएणं बि-तिदियादि समाणा-ऽसमाणे विभासा" चू० । चू० अनुसारेण पृथिवीकायवत् अप्कायादीनामपि पृथक् पृथक सूत्रालापका आसन्निति भाति। “स तस्मात् पृथिवीकायादनिवृत्तः....."एवमप्तेजोवायुवनस्पतिष्वपि वाच्यम् । ..."एवं विकलेन्द्रिय-पञ्चेन्द्रियेष्वपि आयोज्यमिति" शी० ॥ १४. छज्जीव खं १ विना ॥ १५. ण पुणाई से एवं भवति चू०॥ १६. छहिं जाव खं १॥ १७. से य तेहिं भसंजत जाव कम्मे चू०॥ १८, १९. अस्सं° खं १, २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy