SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ पंचमं अज्झयणं ‘णिरयविभत्ती' [पढमो उद्देसओ] ३०० पुच्छिस्स हं केवलियं महेसिं, केहंऽमितावा णरगा पुरत्था । ५ अजाणतो मे मुणि बूहि जाणं, कहं णु बाला गरगं उवेंति ॥१॥ ३०१ एवं मए पुढे महाणुभांगे, ईणमब्बवी कासवे आसुपण्णे । पवेदइस्सं दुहमट्ठदुग्गं, आदीणियं दुक्कडियं पुरत्था ॥२॥ ३०२ जे केइ बाला इह "जीवियट्ठी, "पावाई कम्माइं करेंति रुद्दा । ते घोररूवे "तिमिसंधयारे, "तिव्वाभितावे नरए पडंति ॥३॥ १. ३०३ तिव्वं तसे पाणिणो थावरे य, जे हिंसती "आयसुहं पडुच्चा । जे लूसए होति अदत्तहारी, ण 'सिक्खती "सेयवियस्स किंचि ॥४॥ ३०४ पागन्भि पाणे बहुणं "तिवाती, अॅणिव्वुडे घातमुवेति बाले। "णिहो णिसं गच्छति अंतकाले, अहो सिरं कट्ट उवेति दुग्गं ॥५॥ १. पुच्छिसु चू०। पृष्टवानहम्" चु० शी० ॥ २. कहेहिं ता वा णरया खं १। “कथमिति परिप्रश्ने..."अलोपाद् भितावा" चू०। “कथं किम्भूता अभितापान्विताः” शी० ॥ ३. अविजाणतो चू०॥ ४. मते खं २ ला० । मया चू० ॥ ५. भावे खं २ ला० पु १, २ चूपा० । “महानस्यानुभागः....."अनुभवनमनुभावः, महान्ति वा ज्ञानादीनि भजते सेवत इत्यर्थः" चू० । “महान्... 'अनुभागो माहात्म्यं यस्य स तथा" शी०॥ ६. इणमोऽ खं २ पु२। “इदं वक्ष्यमाणं मो इति वाक्यालङ्कारे...."अब्रवीत्" शी०, क्वचित् प्रतौ 'मो इति वाक्यालङ्कारे' इति पाठो न विद्यते॥ ७. पवेतसस्सं खं १॥ ८. आदाणियं चू०। आदीणियं चूपा० ॥ ९. सं० विना-दुक्कडिणं खं १, २ पु १, २ ला० शीपा० चू०॥ १०. जीवियट्ठा पु १॥ ११. कूराई कम्माइं चू०॥ १२. “तिमिसंधकारो नाम जत्थ घोरविरूविणं पस्संति..... तैमिरिका वा" चू०। “तिमिसंधयारे त्ति बहलतमोऽन्धकारे" शी०॥ १३.तिन्वाणुभावे चू०॥१४.यायसुहं खं २ पु १ ला०॥ १५. लूसते खं १ पु १॥ १६. सिक्खदी खं २॥ १७. " सेयवियस्स त्ति सेवनीयस्यात्महितैषिणा सदानुष्ठेयस्य" चू० । “न किश्चिदपि आसेवते संयमठाणं चू० ॥ १८. तिवादी खं १, २ ला। तिवाई पु २। तुलना-सू० ३८८ । “तिवादि....."त्रिभ्यः पातयति त्रिभिर्वा पातयति मनोवाकाययोगैरित्यर्थः" चू० । “अतिपाती" शी०॥ १९. अणिचुते खं २ ला। अणिव्वुडे घातगति उति चू० ॥ २०. णिधोणतं चू० (?)॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy