SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २२३ ७८७-७९७] छटुं अज्झयणं 'अहइज। - ७९३. *सीओदगं सेवउ बीयकायं, आहाय कम्मं तह इत्थियाओ। एगंतचारिस्सिह अम्ह धम्मे, तवस्सिणो णोऽहिसमेति पावं ॥७॥ ७९४. सीतोदगं वा तह बीयकायं, आहाय कम्मं तह इत्थियाओ। एयाइं जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति ॥८॥ ७९५. 'सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भवंति।। अगारिणो वि समणा भवंतु, सेवंति जं ते वि तहप्पगारं ॥९॥ ७९६. जे यावि बीओदगभोति भिक्खू भिक्खं विहं जायति जीवियट्ठी। "ते णातिसंजोगमवि प्पहाय, काओवगाऽणंतकरा भवंति ॥१०॥ ७९७. ईमं वयं तु तुम पाउकुव्वं, पावाइणो गरहसि सव्व एंव। पावॉइणो उ पुढो किट्टयंता, सयं सयं "दिट्टि करेंति पाउं ॥११॥ १० *आर्द्रकं प्रति गोशालकस्य वचनम् ॥ १. मु. विना-अहाय खं १। आ(म पु १)हाइ खं १ विना। "आत्मन्याधाय कृतं आधाकर्म” चू०॥ दृश्यतां टि० ४॥ २. णाइस खं १ विना। णाभिस मु.। "नाभिसमेति" शी०॥ ३. सीतोदगं च खं १। इतः सू० ७९६ पर्यन्तं गोशालकं प्रति आईकस्य प्रतिवचनम्॥ ४. अहाय पु २ मु० विना। "सीतोदगं बीजकार्य अधातकम्मं इत्थियाओ या सेवमाणा" चू०॥ ५. माणो खं १॥ ६. भवंतु खं १ विना॥ ७. वा पु ११ वी खं १ पु १ विना॥ ८. सेवंति उ ते शी० । “सेवंति उ, तुरवधारणे सेवन्त्येव तेऽपि"शी०॥ ९. बीओदगभोति खं १॥"जे यावि सीतोदगमेव भिक्खु०...सीदोदगभोजी नाम भिक्खू, भिक्षां च इह तावके सिद्धान्ते जीवतावाननिमित्तं जीवितठ्ठता।" चू०॥ १०. ते गाविसंजोगवियप्पहाय खं १। “णातिसंजोगो पूर्वापरसम्बन्धादि, अपि पदार्थादि, णातिसंजोगमि(म)तिदुप्पजहणिजं मुमुक्षवोऽपि सन्तः कायं सरीरं कायोपका एवं भवंति...... अनन्तकराः कर्मणाम्" चू०। “ज्ञातिसंयोगं स्वजनसम्बन्धं विप्रहाय त्यक्त्वा "कायोपगाः तदुपमर्दकारम्भप्रवृत्तत्वात् संसारस्थानन्तकरा भवन्तीति" शी०॥ ११. एवं (यं?)वाई[तु] तुमं०। एतां एतत्प्रकारां, प्रादुः प्रकाशने, प्रकाशं कुर्वन्ती(नि)त्यर्थः।".." एवं वाचः प्रादु कुर्वन् प्रवदनशीला प्रावादुकाः तान् गरहसि" चू०। इमं वहं तु इत्यादि" शी०। आर्द्रकं प्रति गोशालकस्य वचनमिदम् ॥ १२. पायुकुम्वं खं १॥ १३. एवा खं १॥ १४. °णो वि पुढो इति चु० अनुसारेण भाति। °णो पुढो खं १ विना। "आईक आह-ननु पावादिनोऽपि पुढो ते वि हि पावादिया पुढो त्ति आत्मीयं पक्षं कीर्तयन्तो वर्णयन्तः स्वां स्वां दृष्टिं कुर्वन्ति करेंति प्रादुः प्रकाशयन्ति" चू०।" ते तु प्रावादुकाः पृथक् पृथक् स्वीयां स्वीयां दृष्टिं प्रत्येकं स्वदर्शनं कीर्तयन्तः प्रादुष्कुर्वन्ति...."। यदिवा श्लोकपश्चार्धमार्द्रककुमार आह-सर्वेऽपि प्रावादुका यथावस्थितं स्वदर्शनं प्रादुष्कुर्वन्ति" शी०॥ १५. दिहिँ खं १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy