SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ छटुं अज्झयणं अहइजं' ७८९. ७८७. पुराकडं अद्द ! इमं सुणेह, एगंतचारी समणे पुरासी। से भिक्खुणो उवणेत्ता अणेगे, आइक्खतेण्हं पुढो वित्थरेणं ॥१॥ ७८८. साऽऽजीविया पट्टेवियाऽथिरेणं, सभागतो गणतो भिक्खुमज्झे । आइक्खमाणो बहुजण्णमत्थं, न संधयाती अवरेण पुव्वं ॥२॥ एंगंतमेव अदुवा वि ईण्डिं, दो वऽण्णमण्णं न समेंति जम्हा। पुट्विं च इण्डिं च अणागतं वा, एगंतमेव पडिसंधयोति ॥३॥ ७९.. समेच लोगं तस-थावराणं, खेमंकरे समणे माहणे वा। आइक्खमाणो वि सहस्समज्झे, एगंतयं सारयति तहच्चे ॥४॥ ७९१. धम्मं कहेंतस्स उ पत्थि दोसो, खंतस्स दंतस्स "जितेंदियस्स । भासाय दोसे य विवजगस्स, गुणे य भासाय णिसेवगस्स ॥५॥ ७९२. महव्वते पंच अणुव्वते य, तहेव पंचासव संवरे य। विरतिं इह स्सामाणियम्मि पण्णे, लवावसक्की समणे ति बेमि ॥६॥ १. "अद्दपुरे अद्दसुतो णामेणं अद्दओ त्ति अणगारो। तत्तो समुट्ठियमिणं अज्झयणं अद्दइज ति ॥ १८७॥” इति सूत्रकृताङ्गनिर्युक्तौ ॥ २. पुरेकडं अद्द इमं सुणेहि चू० । इत आरभ्य सू० ७८९ पूर्वार्धपर्यन्तं गोशालकस्य वचनम् ॥ ३. चू० मु० विना-भिक्खवो खं १। भिक्खुवो ख १ विना ॥ ४. क्खेतिण्हि खं १। “एम्हि साम्प्रतं आइक्खइ" चू०॥ ५. °विता अथिरेणं खं १॥ ६. गाणतो पा० खं २ पु २ ला० । गणगणतो खं १॥ "गणओ त्ति गणशः बहुशोऽनेकश इति यावत" शी०॥७. खं १ विना-मे खं २। 'मेवं पा० पु १,२ ला०सं०॥८. एण्डी नो वण्ण ख १॥ ५. समेति चू० विना ॥ १०. पुव्वं व इन्हि व खं १ । पुर्वि वा पच्छा वा चू० । इत आरभ्य सू० ७९२ पर्यन्तमार्द्रकस्य प्रतिवचनम् ॥ ११. चू० विना मेवा ख १। 'मेवं खं १ विना। “एगंतमेव पडिसंधा[य]तीति वक्तव्ये ग्रन्थानुलोम्यात्प[डि] संधयाति" चू०। “एकत्वमेवानुपचरितं भगवानशेषजनहितं धर्म कथयन् प्रतिसंदधाति ।" शी० ॥ १२. °याती खं १ मु० विना ॥ १३. °यई खं १ विना॥ १४. जिइंदि खं १ विना॥ १५. भासादोसे खं १॥ ५६. पुण्णे शी०, पण्णे शीपा० । “पूर्णे कृत्स्ने संयमे विधातव्ये, प्राज्ञ इति वा क्वचित् पाठः" शी०॥ १७. वसप्पी चू० मु० विना। “लवं कर्म, ततोऽवसकति लवावसक्की" चू०। "लवं कर्म, तस्माद् अवसका त्ति भवसर्पणशीलोऽवसपी" शी०। दृश्यतां सू० १३०॥....... Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy