SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ २५१ ८६५] सत्तमं अज्झयणं 'णालंदइज्ज' तए णो खलु वयं संचाएमो अपच्छिम जाव विहरित्तए, वयं णं सामाइयं देसावैकासियं पुरत्था पाईणं पडीणं दाहिणं उदीणं ऐत्ताव ताव सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते सव्वपाण-भूय-जीव-सत्तेहिं खेमंकरे अहमसि। [१] तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगर्स आयाणसो आमरणंताए दंडे णिक्खित्ते ते ततो आउं विप्पजहंति, विष्पजहित्ता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणा वि वुचंति, ते तसा वि वुच्चंती, ते महाकाया, ते चिरद्वितीया जाव अयं पि भे देसे "णो णेयाउए भवति। [२] "तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो जाव १० दंडे णिक्खित्ते ते ततो आउं विप्पलेहंति, विप्पजहित्ता तत्थ आरेणं चेव जे थावरा पाणा जेहिं समणोवासगस्स < अट्ठाए दंडे अणिक्खित्ते अणट्ठाए 'दंडे णिक्खित्ते तेसु पञ्चायति, तेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए दंडे णिक्खित्ते, ते पाणा वि वुचंति, ते तैसा वि वुचंति, ते चिरद्विइया जाव अयं पि मे देसे णो णेयाउए भवति । १. चू० विना-अपच्छिमो खं १। अपच्छिमं खं १ विना। दृश्यतां पृ० २४६ पं० १०॥ २. 'वगासियं खं १ मु० चू०॥ ३. "पुरमो काउं पुरस्कृत्वा पाईणं०" चू०। “पुरत्था पायीणमित्यादि, पुरस्थि ति प्रातरेव,"प्राचीनं पूर्वाभिमुखम्" शी० ॥ ४. पातीणं खं १। पाईणं पडिणं खं १ विना। पाईणं वा पडिणं वा दाहिणं वा उदीणं वा मु०॥ ५. एतावता जाव सम्वपाणेहिं जाव दंडे खं १ विना॥ ६. गस्स जाव णिक्खित्ते ततो खं १ विना॥ ७. जहंति २ तत्थ खं १। जहंति तत्थ खं १ विना॥ ८. तसपाणा खं १॥ ९. मा० तेसु खं १। मायाण तेसु खं १ विना। मायाणसो जाव तेसु मु०॥ १०. पाणा वि जाव अयं पि मे देसे०॥ खं १ मुः। ते पाणा वि वुचंति ते तस. महा० ते चिर० जाव अयं मे देसे णो० खं १ मु० विना॥ १. शी• अनुसारेण पूरितोऽयं पाठः। “यावत् णो णेयाउए भवति त्ति" शी। षष्ठ-सप्तमः दण्डकयोः खं १ विना इतः परं प्रायः सर्वत्र णो णेयाउए भवति इति पाठः प्रतिषु लिखितो नास्ति। १२. * * एतत्स्थाने जे ते भारेणं तसपाणा खं १ मु० विना ॥ १३. °सो जाव दंडे निक्खित्ते खं१ विना । °सो भामरणन्ते जाव णिक्खित्ते खं १। सो मामरणंताए जाव दंडे णिक्खित्ते मु.। दृश्यता पृ० २४७ पं० ७॥१४. जहयंति २ तत्यारेणं खं १ विना। जहंति ते तमो २ तत्थ भारेणं खं १॥ १५. थावर पाणाखं १मु० विना॥ १६. 1 एतदन्तर्गतपाठस्थाने खं १ मु. विना मायाणसो तेसु पञ्चायति तेहिं समणोवासगस्स सुपञ्चक्खायं हवा अयं मे देसे णो इति पाठः ॥ ६. दंडे णि ख १॥ ७. तेसिं ख १ । तेहिं मु० मध्ये एव वर्तते ॥ १७. तसा ते चिर जाव अयं पि मे देसे० २ खं॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy