SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ सूयगडंगसुते बीए सुयक्खंधे [सू० ८६५ [३] तत्थ 'जे ते आरेणं तैसा पाणा जेहिं समणोवासगस्स आयाणैसो आमरणंताए दंडे णिक्खित्ते ते ततो आउं विप्पजहंति, विप्पजहित्ता तत्थ परेणं जे तस - थावरपाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए [दंडे णिक्खित्ते ] तेसु पच्चायंति, तेर्हि समणोवासगस्स सुपचक्खातं भवति, ते पाणा वि जाव अयं ५ पि भे देसे णो णेयाउए भवति । २५२ [४] तथ्य "जे ते आरेणं थावरा पाणा जेहिं समणोवासगस्स अँट्ठाए दंडे अणिक्खित्ते अणट्ठाए ँणिक्खित्ते ते ततो आउं विप्पजहंति, विप्पजहित्ता तथ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते D. तेसु पंच्चायंति, " तेहिं समणोवासगस्स सुपचक्खातं भैवति, ते पाणा वि जाव अयं पि भेदेसे णो णेयाउए भवति । १० १५ [५] तत्थ जे ते आरेणं थावरा पाणा " जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणžए णिक्खित्ते, ते ततो आउं विप्पजैहंति, विप्पजहित्ता तत्थ आरेणं चेव जे थावरा पाणा " जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए णिक्खित्ते "तेसु पच्चायंति, तेहिं समणोवासगर्ल्स सुपच्चक्खायं भवति पणा वि जाव अयं पि भे देसे णो णेयाउए भवति । [६] तत्थ जे ते आरेणं थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे ३. णसो ते तभो खं १ । णसो भयं पि भे ३ १ मु० विना ॥ १. जे आरेणं खं १ ॥ २. तसपाणा खं १ मु० विना ॥ आमरणंताए व दंडे णिक्खिन्ते ततो विप्प' खं १ मु० विना ॥ पाणा जाव अयं पि भेदे णो २ खं १ मु० विना । पाणा वि जाव खं १ ॥ ५. जे भारेणं खं १ मु० ॥ ६. महादंडे क्षणट्ठाए ते तभो खं ७. णि० ततो खं १॥ ८. एतत्स्थाने खं १ मु० विना-ते तत्थ आरेणं चेव जे थावरा पाणा जेहिं अट्ठाए दंडे णिक्खित्ते ते तभो भाउं विप्पजहंति तत्थ भारेणं जे तसा पाणा खं २ । तत्थ आरेण जे तसा पाणा पा० पु १, २ ला० सं० ॥ ९ पञ्चाक्खायंति खं १ ॥ १०. जेहिं पा० ला० सं० | तेसु खं १ मु० ॥ ११ भवति० ४ खं १ । भवइ ते पाणा जाव अयं पि मे नो० खं १ विना ॥ १२. जेसिं खं १ ॥ १३. भट्ठाए भणट्ठा दंडे ते ततो खं १ मु० विना ॥ १४. खं १ ॥ १५. मु० विना – जहंति ते ततो तत्थ खं १ । जहंति ते तत्थ खं १ विना । 'जति तत्थ खं २ । खं १ अनुसारेण 'जहंति ते ततो [आाउं विप्पजहित्ता ] तत्थ इत्यपि पूर्णः पाठोऽत्र भवेत् ॥ १६. जेहिं अणट्ठाए दंडे णिक्खिते भट्ठाए दंडे [ अ ]णिक्खित्ते तेसुखं १ मु० विना ॥ १७. तेसु य प खं १ ॥ १८. स्स भट्ठाए अणि० यट्ठा (मट्ठा) ए णि० ते पाणा खं १ ॥ १९. पाणे जाव खं १ मु० विना ॥ २०. खं १ मु० विना ईदृशं [६] षष्ठदण्डकसूत्रं नास्ति । किन्त्वीदृशं वर्तते — तत्थ जे ते परेणं तस थावरा पाणा जेहिं समणोवासगस्स अठ्ठाए [दंडे अणिक्खित्ते अणद्वाए दंडे णिक्खिते ते] ततो भाउं विप्पजहंति, २ [ = विप्पज हित्ता ] तत्थ भारेणं जे तस थावरपाणा जेहिं समणोवासगस्स Jain Education International ४. For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy