________________
२३
१२९
१३१] बिइए वेयालियज्झयणे बिइओ उद्देसओ। १२६ णो आवऽभिकंखे जीवियं, णो वि य पूयणपत्थए सिया ।
अन्भत्थर्मुति भेरवा, सुन्नागारगयस्स भिक्खुणो ॥१६॥ १२७ उवणीततरस्स ताइणो, भयमाणस्स 'विवित्तमासणं ।
सामाइयमाहु तस्स जं, जो अप्पाणं भए ण दसए ॥१७॥ १२८ उसिणोदगंतत्तभोइणो, धम्मट्ठियस्स मुणिस्स हीमतो।
संसग्गि असाहु रांयिहिं, असमाही उ तहागयस्स वि ॥१८॥ अहिगरणकडस्स भिक्खुणो, वयमाणस्स पैसज्झ दारुणं । अट्टे परिहीयती बहू, अहिगरणं न करेज पंडिए ॥१९॥ सीओदगपडिदुगुंछिणो, अपडिण्णस्स लैंवावसक्किणो ।
सामाइयमाहु तस्स जं, जो गिहिमत्तेऽसणं न भुंजती ॥२०॥ १३१ न य "संखयमाहु जीवियं, तह वि य बालजणे पगब्भती ।
बाले पावेहिं "मिज्जती, इति "संखाय मुणी ण मज्जती ॥ २१॥ १.खं १ विना-णो अभिकंखेज जी खं २ पु १ ला० । नो अभिकंखेइ जी पु २ । “स तैभैरवैरप्युपसगैंरुदीर्णैश्छिद्यमानो मार्यमाणो वा णो जा(या ?)वऽभिकंख जीवितं० वृत्तम् अनुलोमै उदोर्णैः" चू०। “णो आवऽभि(यावऽहि-प्र०)कखेत्यादि, स तैभैरवैरुपसर्गरुदीर्णैस्तोतुद्यमानोऽपि जीवितं नाभिकाङ्केत" शी० । 'नी चापि' इत्यस्य प्राकृते ‘णो आवि' इत्यपि भवतीति ध्येयम् ॥ २. मुर्विति पु १, २। मुवंति खं १। “अब्भत्थमुवंति भेरवा अभ्यस्ता नाम आसेविता..."अतः उति उपयान्ति भयानकाः, पठ्यते च-अब्भत्थ(अब्भप्प ? अप्पप्प ?) मुर्वेति भेरवा, अल्पा न बहवः पिशाच-श्वापद-व्यालादयः जीवितात्ययिका उति, शीतोष्णदंशमशकादयस्तु....."नीराजितवारणस्येव(वाऽ ?)भैरवा एव भवन्ति" चू०। “भैरवा....... अभ्यस्तभावं स्वात्मताम् उप सामीप्येन यान्ति गच्छन्ति, तत्सहनाच..."नीराजितवारणस्येव शीतोष्णादिजनिता उपसर्गाः सुसहा एव भवन्तीति भावः" शी०॥ ३. विवक खं २ ला०॥ ४. तस्स तं चू०॥ ५. अप्पाण खं २ । यप्पाण खं १॥ ६. देसए पु १॥ ७. गमत्त खं २। गतत्तभोयणो धम्मटिस्स चू० । “धर्मेण यस्यार्थः स भवति धम्मट्ठी" चू० । “धर्मे स्थितस्य" शी० ॥ * धम्मठियस्स पु १ ला• विना॥ ८. हीममो खं १। हीमतो पु १ ला०। “हीमतो (हीमभो-प्र०, हीमयो-प्र०) त्ति हीः असंयम प्रति लज्जा, तद्वतः” शी०॥ ९. राइहिं पु१। रायहिं खं २ पु२ ला०॥ १०. असमाहिं तु खं २॥ ११. अहिकरणकडस्स खं१ पु. ला। अधिकरणकरस्स चू० । “अहिग(य प्र०)रण इत्यादि, अधिकरणं कलहः, तत् करोति तच्छीलश्चेत्यधिकरणकरः, तस्य" शी०॥ १२. पसज्ज खं १॥ १३. "हायते धुवं अधिकरणं ण करेज संजते चू०॥ १४. अहिकरणं खं १, २ पु १॥ १५. लवाविसक्किणो खं १ पु २॥ "लवं कर्म, तस्मात् अवसक्किणो त्ति अपसर्पिणः""""तत्परिहारिणः" शी०॥ १६. तस्स तंज गिहिमत्तेऽसणं ण भक्खति चू०॥ १७. संखत° खं १। तुलना-“असंखयं जीविय मा पमायए" उत्तरा० ४.१॥ १८. गिज्जती खं २ । मजती पु १ ला० चूपा०॥ १९. संखात खं १ पु१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org