________________
सूयगडंगसुत्ते पढमे सुयक्खंधे [सू० १२०१२० इहलोग दुहावहं 'विऊ, परलोगे य दुई दुहावहं ।
विद्धंसणधम्ममेव तं, इति विजं कोऽगारमावसे ॥१०॥ १२१ महयं पलिगोव जाणिया, जा वि य वंदण-पूयणा इहं ।
सुहुमे सल्ले दुरुद्धरे, 'विदुमं ता पंजहेज संथवं ॥११॥ ५ १२२ एंगे चरे ठीणमासणे, सयणे एंगे समाहिए सिया ।
भिक्खू उवधाणवीरिए, वइगुत्ते अज्झप्पसंवुडे ॥१२॥ १२३ णो पीहे गावऽवंगुणे, दारं सुन्नघरस्स संजते ।
पुट्ठो ण उदाहरे वयिं, न समुच्छे "नो य संथरे तणं ॥१३॥ १२४ जत्थऽत्थमिए अंणाउले, सम-विसमाणि मुणीऽहियासए ।
चरगा अदुवा वि भेरवा, अदुवा तत्थ सिरीसिवा सिया ॥१४॥ १२५ तिरिया मेणुया दिव्वगा, उवसग्गा "तिविहाऽधियासिया ।
"लोमादीयं पि ण हरिसे, सुन्नागारगते महामुणी ॥१५॥ १. विदा खं २ ला० चू०। “विउ त्ति विद्याः जानीहि" शी०॥ २. दुहा दुहावहा चूपा०॥ ३. °मेव य इति पु१, २। मेव या इति खं १ चू०॥ ४. महया खं १। “महता पलिगोह जाणिया० घृत्तम्। परिगोहो णाम परिष्वङ्गः” चू० । “महयं (महता प्र०) इत्यादि, महान्तं संसारिणां दस्त्यजत्वाद् महता वा संरम्मेण परिगोपणं परिगोपः द्रव्यतः पवादिः, भावतोऽ. भिष्वङ्गः" शी०॥ ५. दुद्धरे खं २। दुरुत्थरे खं १॥ ६. विदु मंता चू०। दृश्यतामतनं टिप्पणम् ॥ ७. परिहेज संथवे खं १ पु२। “इत्येवं मत्वा विद्वान् पयहेज संथवं सम्यक् स्तवः सतो वा स्तवः संथवो" चू० । “अतः विद्वान् सदसद्विवेकज्ञः तं तावत् संस्तवं परिचयमभिष्वङ्गं परिजह्यात् परित्यजेदिति" शी०॥ ८. “नागार्जुनीयास्तु पठन्ति-पलिमंथ महं विजाणिया जा वि य वंदणपूयणा इधं। सुहुमं सलं दुरुद्धरं तं पि जिणे एएण पंडिते ॥" चू० शी०॥ ९. एग चरे खं १॥ १०. ठाण भासणे खं १ पु २ चू०॥ ११. एग पु २। एगं खं १। एगे समाहिमासिया खं २। “एगो.... 'समाहितो चरेदिति अणुमतार्थे " चू० ॥ १२. अज्झत्थसं खं १ पु १,२॥ १३. नो पेहए खं २। नो पिहए ला०॥ १४. नावपंगुणे खं २ पु १ ला०। ण यावऽवंगुणे चू० । “णावऽवं(पंप्र०)गुणे त्ति नोद्घाटयेत्" शी०॥ १५. नोदाहरे खं २ ला०॥ १६. वतिं खं १ । वयं ला० । वतं पु १ । पई पु २॥ १७. “ण समुच्छति णो संथडे तणे" चू०॥ १८. णो य संवरे खं १ । नो संथरे खं २ पु १ ला० ॥ १९. भणाइले खं १, २ पु १ ला० चू० । “भणाइलो णाम..."नाकुलीक्रियते" चू० । “अनाकुलः "अक्षुभ्यन्" शी० । दृश्यतां सू० ११७ टि. १०-११॥ २०. °माई चू०॥ २१. तिरिता खं १॥ २२. मणुसा चू० शी। “तिरिया मणुसा य दिब्विया० वृत्तम्" चू० । “तैरश्चा: "तथा मानुषाः" शी०॥ २३. व दिव्वगा पु१। व दिग्विगा खं १ पु २। “दिव्वि(ब्व प्र०)ग त्ति व्यन्तरादिना हास्यप्रद्वेषादिजनिताः" शी० । दृश्यतां टि. २२॥ २४. “तिविहा वि सेविया नाम सेवित्वा अनुभूय" चू०॥ २५. लोमायियं पि खं १ पु २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org