SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ ७२४] तइयं अज्झयणं 'आहारपरिण्णा'। १९७ . [४] अहावरं पुरक्खायं—इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवकमा तज्जोणिया तस्संभवा तेवकमा कम्मोवगा कम्मनिदाणेणं तत्थवकम्मा(मा) रुक्खजोणिएसु रुक्खेसु मूलत्ताए कंदत्ताए खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तताए पुप्फताए फलत्ताए बीयत्ताए विउद॒ति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं आउ० तेउ० ५ वाउ० वणस्सति०, नाणाविहाणं तस-थावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरगं जाव सारूविकडं संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं जाव बीयाणं सरीरा नाणावण्णा नाणागंधा जाव नाणाविहसरीरपोग्गलविउव्विया, ते जीवा कम्मोववैण्णगा भवंतीति मक्खायं । ७२४ [१] अहावरं पुरक्खायं-इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवकमा तज्जोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा रुक्खजोणिएहिं . रुक्खेहिं अज्झोरुहित्ताते विउटुंति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव सारूवि १. प्रतिषु पाठा:-रुक्खवुक्कमा खं १ मु०। रुक्खुवकमा(कमा पु १ ला०सं०,कम्मा पा०) खं २ पा० पु १, २ ला० सं०॥२. तवुक्तमा खं १। तदुवकमा मु०। तवकम्मा पा०॥३. पु१ विना-तस्थ वक(क पा० पु २ ला०)म्मा खं २ पा० पु २ ला। तस्य विकम्मा सं० । तत्थ वुकमा खं १ मु०। दृश्यतां पृ० १९४ पं० ६॥ ४. “रुक्खे त्ति अविशिष्टो वकमो वुत्तो, सो पुण विसेसिजइ-मूलत्ताए" चू० ॥ ५. खं १ मु० विना-रेति पुढविसरीरं आउ° पा० खं २ पु १, २ ला० सं०॥ ६. तेउवणस्तति खं १। दृश्यतां पृ० १९६ टि. १६ ॥ ७. वणप्फइ खं २ पा०॥ ८. दृश्यतां पृ० १९५ पं० ४,पृ० १९६ पं०४॥ ९. मु० विना प्रतिषु पाठाः-नाणाविहसरीरपोग्गला विउट्टिता खं १। नाणाविहं सरीरं विउहित्ता खं १ विना ॥ १०.वण्णा खं १ पा०॥११. वोकमा खं १। वक्रम्मा पा०॥ १२. तवुकमा खं १ । तवकम्मा पा०॥ १३. पु १ विना-तत्थ वुक्कमा खं १। तत्थ वकम्मा पा० पु २ सं० । तत्थवकम्मा खं २। तत्थ कम्मा ला। दृश्यतां पृ० १९४ पं०६॥१४. रुक्खेहिं नास्ति ख १ पु २ पा०॥ १५. प्रतिषु पाठाःअज्झारुहत्ताए खं १मु० । अज्झोरुहित्ताते खं १ मु० विना। दृश्यतां पृ० १९८ पं०४, ९। "एवमनयैव भंग्या अझोरुहेश चत्तार दंडगा।".."रुक्खजोणिएसु रुक्खेसु अज्झारुहत्ताए, रुहं जन्मनि, अहियं आरुहंति त्ति अज्झारोहा, रुक्खस्स उवरि अन्नो रुक्खो” चू० । “वृक्षेषु.. उपर्युपरि अध्यारोहन्तीत्यध्यारुहाः, वृक्षोपरि जाता वृक्षा इत्यभिधीयन्ते” शी० । “हरिया अणेगविहा पन्नत्ता, तंजहा-अज्जोरुह वोडाणे.."-पण्णवणा० १। अत्रेदं बोध्यम्-खं १ मु. शी. विना सर्वत्र अग्झो' इति पाठः, क्वचित् खं १ मध्येऽपि [सू० ७२९] तथा पाठः । खं १ मु० मध्ये प्रायः सर्वत्र असा इति पाठः । अस्माभिः अज्झो' इति पाठः सर्वत्र मूले निवेशितः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy