SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ १९६ सूयगडंगसुत्ते बीए सुयक्खंधे [७२३पुढविजोणिएहिं रुक्खेहिं रुक्खत्ताए विउदृति ते जीवा तेसिं पुढविजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं औउसरीरं तेउसरीरं वाउसरीरं वणस्सइसरीरं, णाणाविहाणं तस-थावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरगं पुव्वाहारियं तयाहारियं विपरिणयं सारूविकडं संतं सव्वप्पणाए आहारं आहारैति । अवरे वि य णं तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा नाणावण्णा नाणागंधी नाणारसा नाणाफासा नाणासंठाणसंठिया नाणाविहसरीरपोग्गलविउन्विता, ते जीवा कम्मोववन्ना भवंतीति मक्खायं । [३] अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खेवकमा तज्जोणिया तस्संभवा तवक्कम्मा(मा) कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा १. रुक्खजोणिएसु रुक्खेसु रुक्खत्ताए विउटुंति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाण सिणेहमाहारेति, ते जीवा आहारेंति पुढविसरीरं आउ० "तेउ० वाउ० वणस्सतिसरीरं, नौणाविहाणं तस-थावराणं पाणाणं सरीरं अंचित्तं कुव्वंति परिविद्धत्थं तं सरीरगं पुवाहोरितं तयाहारियं विपरिणयं सारूविकडं "संतं । अवरे वि य णं तेसिं रुक्खजोणियाणं रुक्खाण सरीरा णाणावण्णा जाव ते जीवा १५ कम्मोववण्णगा भवंतीति मक्खायं । 1. °वीजो° खं १ मु० विना॥ २. °एसु रुक्खेसु चू०॥ ३. रुक्खेहिं नास्ति पु १ ला०॥ ४. पुढवीसरीरं नास्ति खं १ मु० विना ॥ ५. आउतेउवाउवणप्फति(स्सइ मु०)सरीरं खं १ मु०॥ ६. अच्चित्तं खं १॥ ७. तं नास्ति खं १ मु० विना ॥८.हारियं विप्परिणयं खं १॥ १. सव्वप्पाणाए खं १। सव्वपाणाए पा० पु २ ला० सं०। खं २ पु १ मध्ये नास्त्ययर Doपाठः। दृश्यतां सू० ७२३ पृ० १९५५० ४॥ १०.धा नाणारवी नाणारूवी नाणारसा खं १॥ ११. "भव(वं?)ति त्ति मक्खातं । "एस ताव रुक्खो अविसिट्टो वुत्तो। पढमो पुढविजोणिओ रुक्खो, बितिओ पुढविजोणियहक्खजोणिओ रुक्खो तन्निश्रयोत्पद्यते, ततिओ रुक्खजोणिओ रुक्खो, यदुक्तं भवति-योऽसावाद्यनिश्रयोत्पन्नः तस्यैव निश्रयोत्पन्नः तस्यैव निश्रया जातः । अत्र च अनवस्था न नोदनीया, तृतीय एव वृक्षप्रकारे सर्वेषामन्तर्भावात् । एते तिण्णि सुत्तदंडगा। चतुर्थस्तु तृतीयवृक्षमूलादिनिवेशप्रतिपादकः। एवमव्याकुलेन चेतसा पर्यालोच्य सूत्रदण्डकाः अन्यत्रापि नेतव्याः। एवमनयैव भङ्गया अज्झोरुहेण चत्तारि दंडगा। साधारणानामेक एव दण्डकः, तेषु येऽन्ये उत्पद्यन्ते तेषां विभाषा[s]भावः" चू०॥ १२.°वोकमा खं १। °वुकमा मु०। °वक्कम्मा पा० ॥ १३. तत्थ(खु)कमा खं १। तदुवकमा मु०॥ १४. प्रतिषु पाठा:-तस्थ वुक्कमा खं १ मु० । तत्थ वक्कम्मा खं २ पु १। तत्थ कम्मा पु२ ला० । तत्थ वकम्मा पा० सं०। दृश्यतां पृ० १९४ पं०६॥ १५. रुक्खा रुक्खजोणिएसु खं १ मु० विना॥ १६. तेउवणस्स खं १॥ १७. नाणाविहाणं नास्ति खं १ विना॥ १८. अचित्तं खं १॥ १९. हारितं विपरि° खं १॥ २०. दृश्यतां पृ० १९५ पं० ४, पृ० १९६६०४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy