________________
७२२ - ७२३] तइयं अज्झयणं 'आहारपरिण्णा'।
१९५ ते जीवा तासिं णाणाविहजोणियाणं पुढवीण सिणेहमाहोरेंति, ते जीवा आहारेंति पुढविसरीरं आउसरीरं तेउसरीरं वाउसरीरं वणस्सतिसरीरं नाणाविहाणं तस-थावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरंग पुव्वाहारियं तैयाहारियं 'विपरिणयं सारूविकडं संतं <। सव्वप्पणताए आहारे(रें १)ति । अवरे वि यणं "तेसिं पुढविजोणियाणं रुक्खाणं सरीरा नाणावण्णा नाणागंधा नाणारसा ५ नाणाफासा नाणासंठाणसंठिया नाणाविहसरीरपोग्गलविउव्विता ते जीवा कम्मोववण्णगा भवंतीति मक्खायं ।
[२] अहावरं पुरक्खातं--इहेगैतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवकमा तजोणिया तस्संभवा तवक्कमा कम्मोवगा कम्मनिदाणेणं तत्थवक्कमा
मन्तरेण न शरीरोत्पत्तिः भवतीत्यत उच्यते-कम्मणिदाणेण तत्थषकमा" चू०। अस्मिन्नध्ययने पाठोऽयं पुनः पुनः समायाति, 'तस्थवकमा' इति 'तत्थवकम्मा' इति तस्थवक्कम्म' इति वा पाठस्तत्र तत्र दृश्यते खं १ मु. विना, खं १ मध्ये प्रायः 'तस्थ वुकमा' इति क्वचिच्च 'तत्थ वुकम्म' [सू० ७२४ [३]] इति पाठो दृश्यते। अत्र शी० धृत्तिकृता "तन....."व्युत्क्रमाः समागताः सन्तः" इति व्याख्या कृता, अग्रे तु सू० ७३८ मध्ये "तत्रौत्पत्तिस्थान उपक्रम्य आगत्य" इति. [सू० ७३९ मध्ये तु] " तत्र तस्मिन् वातयोनिकेऽप्काये व्युत्क्रम्य आगत्य" इति व्याख्या कृता॥ १. तेसिं चु० शी. विना। " तासि सिणेह...."सिणेहो णाम सरीरसारो, तं भापिबंति" चू० । “तासां पृथिवीनां स्नेहं स्निग्धभावमाददते" शी० । दृश्यता सू० ७४५, तत्र 'तेसिं...... पुढवीणं' इति पाठोऽस्ति ॥ २. "पुढविसरीरं जाव सरीरसन्निकृष्टं भाउकायं पि....."तेउ .......'चाउ....."वणस्सति" चू०॥ ३. वणप्फइस खं १॥४. "नागार्जुनीयास्तुअवरं च णं मसंबद्धं पुढविसरीरं जाव णाणाविधाणं तसथावराणं भचित्तं कुन्वति" चू०॥ ५. पाणाणं नास्ति खं १ मु० विना ॥ ६. सरीरं खं १ विना। "परिविद्धत्थं ति प्राक्तनेन जीवन मुक्तम्, पुवाहारियं ति तं सरीरगं..."तयाहारियं..."विपरिणतं" चू०॥७. तताहा खं १ मु. विना ॥ ८. विप्परि° ख १॥ ९. सारूवियकडं खं २ मु.॥<1 एतदन्तर्गतः पाठो नास्ति चू० विना । " सारूविकडं ति समानरूवकडं सारूविकडं, वृक्षत्वेन परिणामितमित्यर्थः, सव्वप्पणताए आहारेति । नागार्जुनीयास्तु एवं सम्प्रतिपन्नाः-अवरं च णं, कतरं ? संबद्धमसंबद्धं वा, जो पुढविकाइयसरीरेहिं तस्यापि निर्भोगसंश्लेष इत्यर्थः, तेसिं तप्पढमताए सिणेहमाहारयति, असंबद्धं पुण जं पासतो पुढविसरीरं वा, ते पुण पण्णत्ती आलावगा वि भणंति तेसिं पुराणवण्णगुणे गंधरसे" चू० । “स्वरूपता नीतं सत् तन्मयता प्रतिपद्यते" शी० । दृश्यतां पृ० १९६ पं०५॥ १०.तेसिं नाणाविहजोणियाणं खं १ मु. विना॥११.माहा खं २ पु१॥ १२. पुव्वक्खायं ला० पु २ पा० । पञ्चक्खायं खं २। पुणक्खातं चूपा० शीपा०॥ १३. गहता खं १ मु. विना॥ १४. रुक्खवुकमा खं १ मु०॥ १५, प्रतिषु पाठाः-तवुकमा खं १। तवक्कमा खं २। तम्वकमा पु २। तदुवकमा सं० मु०। तवकमा नास्ति पा० पु १ ला०। दृश्यता पृ० १९४ पं० ५॥ १६. प्रतिषु पाठाः-तत्थ वुकमा खं १ मु०। तत्थ विकम्म खं २ । तस्थ वकम्म पा० पु १, २ ला० । तस्थ विकम्मा सं० । दृश्यतां पृ० १९४ पं० ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org