________________
१९८
५
सूयगडंग सुत्ते बीए सुयक्खंधे
[सू० ७२४
कडं 'संतं, अवरे वि य णं तेसिं रुक्खजोणियाणं अंज्झोरुहाणं सरीरा णाणावण्णा जाव मक्खायं ।
[२] अहावरं पुरक्खायं - इहेगतिया सत्ता ॲझोरुहैजोणिया अँज्झोरुहसंभवा जाव कम्मनिदाणेणं तत्थवैक्कमा रुक्खजोणिएसु अज्झोरुहेसु अज्झोरुहत्ताए विउति, ते जीवा तेसिं रुक्खजोणियाणं अंज्झोरुहाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुंढविसरीरं जाव सारूविकडं संतं, अवरे वि य णं तेर्सि अँज्झोरुहजोणियाणं अज्झोरुहाणं सरीरा नाणावण्णा जाव मक्खायं
[३] अहावरं पुरक्खायं - इहेगतिया सत्ता अज्झोरुहजोणिया अज्झोरुहसंभवा जाव कम्मनिदाणेणं तत्थबैंकमा अज्झोरुहजोणिएसु अज्झोरुहेसु अज्झोरुहित्ताए १० विउट्टंति, ते जीवा तेर्सि अँज्झोरुहजोणियाणं अज्झोरुहाणं सिणेहमाहारेंति, [ते जीवा आहारेंति ] पुढविर्सरीरं जाव सारूविकडं "संतं, अवरे वि य णं तेसिं अज्झोरुहजोणियाणं [अज्झोरुहाणं ] सरीरा नाणावण्णा जाव मक्खायं ।
[४] हावरं पुरखायं - इहेगइया सत्ता अज्झोरुहजोणिया अज्झोरुहसंभवा जाव कम्मनिदाणेणं तत्थैवैक्कमा अज्झोरुहजोणिएसु अज्झोरुहेसु मूलत्ताए जाव १५ बीयत्ताए विउति, ते जीवा तेर्सि अँज्झोरुहजोणियाणं अज्झोरुहाणं सिणेहमाहारेंति जाव अवरे वि य णं तेसिं अज्झोरुहजोणियाणं मूलाणं जाव बीयाणं सरीरा णाणावण्णा जाव मक्खायं ।
१. दृश्यतां पृ० १९५ पं० ४, पृ० १९६ पं० ४ ॥ २. णं नास्ति खं १ मु० विना ॥ ३. अज्झारोहणं खं १ | भज्झारुहाणं मु० ॥ ४ पु १ विना-अज्झोरोह खं १ मु० । अझारोह खं १ मु० विना ॥ ५. जोणिता खं १ ॥ ६. पु १ विना - भज्झोरोह' खं १ मु० ॥ अज्झारोह खं १ मु० विना ॥ ७ पु १ विना वुक्कमा खं १ । वकम्मा खं २ पा० पु २ ला० सं० । दृश्यतां पृ० १९४ पं० ६ ॥ ८. अज्झारोहेसु अज्झारोहत्ताए खं १ मु० ॥ ९ अज्झारोहाणं खं १ मु० ॥ १०. ते जीवा बाहारेंति नास्ति खं १ मु० विना ॥ ११. पुढवी खं १ मु० ॥ १२. अज्झारोहजोणियाणं अज्झारोहाणं खं १ मु ॥ १३. अज्झारोहजोणिया अज्झारोह मु० ॥ १४. खं २ विना - वुकम्म खं १ । वक्रम्मा पा० पु २ ला० सं० । वक्कम्मा पु १ । दृश्यता॑ पृ० १९४ पं० ६ ॥ १५. अज्झारोहजोणिएसु अज्झारोहेसु भज्झारोहत्ताए खं १ मु० ॥ १६. अज्झारोहजोणियाणं अज्झारोहाणं खं १ मु० ॥ १७. [ ] एतदन्तर्गतः पाठो नास्ति
मु० विना ॥ १८. रीरं भाउसरीरं जाव मु० ॥ १९. दृश्यतां पृ० १९५ पं० ४, पृ० १९६ पं० ४ ॥ २०. अज्झारोह खं १ | अज्झारोह जोणियाणं अज्झारोहाणं सरीरा मु० ॥ २१. अधा खं २ पा० ॥ २२. अज्झारुहजोणिया भज्झारुह मु० ॥ २३. तत्थवकम्मा पा० पु २ सं० । तत्थकम्मा ला० । तत्थवुक्कमा खं १ मु० । दृश्यतां पृ० १९४ पं० ६ ॥ २४. अज्झारुह २५- २८. भझारो' खं १ मु० ॥
मु० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org