SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ सूयगडंगसुत्ते बीए सुयक्खंधे [सू० ६९० - ६९३ ६९०. से भिक्खू धम्मं 'किट्टमाणे णो अन्नस्स हेडं धम्म आइक्खेजा, णो पाणस्स हेउं धम्म आइक्खेजा, णो वत्थस्स हेउं धम्म आइक्खेजा, णो लेणस्स हेडं धम्म आइक्खेजा, णो सयणस्स हेडं धम्म आइक्खेजा, णो अन्नेसिं विरूव रूवाणं कामभोगाणं हेडं धम्ममाइक्खेजा, अगिलाए धम्ममाइक्खिज्जा, णण्णत्थ ५ कम्मणिज्जरद्वैताए धम्म आइक्खेजा। ६९१. इह खलु तस्स भिक्खुस्स अंतियं धम्मं सोचा 'णिसम्म <! उहाय वीरा अस्सि धम्मे समुट्ठिता, जे ते तस्स भिक्खुस्स अंतियं धम्म सोचा "णिसम्म सम्म उट्ठाणेणं उट्ठाय वीरों अस्सि धम्मे समुद्विता, ते एवं सव्वो वगता, ते एवं सव्वोवरता, "ते एवं सव्वोवसंता, ते एवं सव्वत्ताए परिनिबुंडे १० त्ति बेमि। ६९२. एवं से भिक्खू धम्मट्ठी धम्मविदू नियागपडिवण्णे, "से जहेयं बुतियं, अदुवा पत्ते पउमवरपोंडरीयं अदुवा अपत्ते पउमवरपोंडरीयं । ६९३. एवं से भिक्खू परिणातकम्मे परिण्णायसंगे परिण्णायँगिहवासे उवसंते समिते सहिए सदा जते । 'सेयं वयणिजे तंजहा-समणे ति वा माहणे १५ ति वा खते ति वा दंते ति वा गुत्ते ति वा मुत्ते ति वा इसी ति वा मुणी ति वा १. कहेमाणो चु०॥ २-३. धम्ममातिक्खेजा खं १। तुलना-" तथा सूत्रकृतस्य पुण्डरी. केऽध्याये कथितम्-ण कहेजा धम्मकहं वत्थपत्तादिहेदु इति" इति मूलाराधनाया अपराजितसूरिविरचितायां विजयोदयायां वृत्तौ पृ० ६१२॥ ४. रट्टयाए खं १ पु १। रहाए ला० सं०॥ ५. अंतिए खं १ पु १ चू० विना॥ ६. निसम्मा पा०। निसम्मं खं २ ला० । <1- एतदन्तर्गतः पाठः खं १-चू०-शी० मध्ये नास्ति। "धम्मं सोचा तं सद्दहमाणा उठाए धीरा अस्सिं धम्मे सुट्टिता ते एवं सन्चोवगता" चू०॥ ७. जे तस्स पु १ मु० सं०॥ ८. णिसम्मा पा० पु २॥ ९. वीरा सव्वोवगया खं १॥ १०. ते नास्ति ख १। "त एवं सर्वोपशान्ताः” शी०॥ ११. सव्वत्ताते खं १ पु १ मु० विना। “सर्वात्मतया णिव्वुडा परिणिन्वुडा एवं से भिक्खू धम्मट्ठी, से बेमि पाईणं वा ४ [सू० ६००] एत्तो आरंभेऊण जाव परिणिन्वुडे [त्ति बेमि त्ति" चू०॥ १२. वुडे त्ति पु १ । बुडि त्ति खं १ । दृश्यतामुपरितनं टिप्पणम् ॥ १३. से जहेयं वृतियं खं १। से जहा तं बुइयं खं १ पु १ मु० विना। “से जहा से तं बुइयं ति, से इति निर्देशः, येन प्रकारेण यथा जं एत्थ अज्झयणे किंचि वुत्तं तं सव्वं बुइतं" चू०। "तद् यथेदं प्राक् प्रदर्शितं तत् सर्वम् उक्तम्' शी०॥ १४. °गिहावासे खं १॥ १५. पु १ विना-से एय वयणिज ता समणे खं १। से एवं वत्तव्वे तं जहा समणे खं १ पु १ विना। "से ति णि से, स एवंगुणजातीयो वक्तव्यः" चू०। “स एवंगुणकलापान्वित एतद् वचनीयः, तद्यथा...श्रमणः" शी०॥ १६. इसी ति वा कती ति वा यती ति वा विदू ति वा मुणी तिचा भिक्खू ति वा इति पाठचूर्ण्यनुसारेण प्रतिभाति॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy