________________
६८९]
पढम अज्झयणं 'पोंडरीय। वऽन्नेणं भुंजावेति, अन्नं पि भुजंतं ण समणुजाणइ, इति से महता आदाणातो उवसंते उवहिते पडिविरते से भिक्खू ।
६८८. अह पुणेवं जाणेजा, तं०-विजति तेसिं परक्कमे जस्सट्ठाते चेतितं सिया, तंजहा-अप्पणो से, पुत्ताणं, धूयाणं, सुण्हाणं, धाईणं, णाईणं, रोईणं, दासाणं, दासीणं, कम्मकराणं, कम्मकरीणं, आदेसाए, पुढो पहेणाए, सामासाँए, ५ पातरासाए, सण्णिधिसंणिचए कजति इहमेगेसिं माणवाणं भोयणांए। तत्थ भिक्खू परकड-परणिट्टितं उग्गमुप्पीयणेसणासुद्धं सत्थातीतं सत्थपरिणामितं अविहिसितं एसियं वेसियं सामुदाणियं पण्णमसैणे कारणट्ठा पमाणजुत्तं अक्खोवर्वण-वणलेवणभूयं संजमजातामातावुत्तियं बिलमिव पन्नगभूतेणं अप्पाणेणं आहारं आहारेज्जा, तंजहा-अन्नं अन्नकाले, पाणं पाणकाले, वत्थं वत्थकाले, १० लेणं लेणकाले, संयणं सयणकाले।
६८९. से भिक्खू मातण्णे अण्णतरं "दिसं वा अणुदिसं वा पडिवण्णे धैंम्मं आइक्खे विभएँ किट्टे उवट्टितेसैं वा अणुवद्वितेसु वा सुस्सूसमाणेसु पवेदए *संतिविरतिं उवसमं निव्वाणं सोयवियं अजैवियं मवियं लावियं अणतिवातिय सव्वेसि पाणाणं सव्वेसिं भूताणं जाव सत्ताणं अणुवीइ "किट्टए धम्मं । १५ १. जाणाति खं० १॥ २. जहा इति पूर्णः पाठः। तंजहा नास्ति खं १ शी० विना। " तद्यथाविद्यते" शी.॥ ३. तुलना आचा० सू० ८७। से नास्ति पा०। “आत्मनः स्वनिमित्तम्" शी०॥ ४.°णं से धुयाणं खं १॥ ५. रावीणं खं १॥ ६. माएसा पुढो खं २ पा० ला० सं० । माएसाणं पुढो पु १, २॥ ७, ८. साते खं० १ मु. विना॥ ९. °णाते खं १ मु. विना॥ १०. पावणेसणा खं १ पु १॥ ११. अवहिसितं चू०॥ १२. पत्त (?)मसणं पु १, २ ला. सं०। पत्तं मसणं पा०। “एतत् प्रज्ञस्यासणं पिण्डकप्पियस्येत्यर्थः, अहवा पण्णगहणे]णं कुसणं घेप्पेति" चू० । “प्रज्ञस्येदं प्राज्ञं गीतार्थेनोपात्तम्" शी० ॥ १३. कारणहूं खं १ पु० १ विना॥ १५. मु. विनाऽन्यत्र--°जणवणलेवण° खं १ विना। जणवणाणुलेवण° खं १। "अक्षस्योपाञ्जनम् अभ्यङ्गो व्रणस्य च लेपनं प्रलेपः, तदुपमया आहारमाहरेत्" शी०॥ १५. वत्तियं खं १ पु विना। दृश्यता सू० ६८२ टि. ८। वत्तियं इत्यतोऽनन्तरं संजमभारवहण?याए इत्यधिकः पाठः खं १-पु १-मु. विना 'खं २' प्रभृतिप्रतिषु दृश्यते, तथापि चूर्णी वृत्तौ च तयाख्यानादर्शनात् स मुले न स्थापितोऽस्माभिः॥ १६. सदणं सदणकाले खं२ पा. पु२॥ १७. दिसं वा पति. खं २। “दिसं वा [अणुदिसं वा?] रीयमाणे आइक्खेज धम्ममाइक्खे जहा धुते" चू०॥१८. धम्म नास्ति खं १। तुलना-आचा० सू० १९६॥ १९. विभते खं २ पा० पु२॥ २०. सु सुस्सू खं ॥ २१. संति सं०, आचा. सू० १९६। “संतिविरई इत्यादि, शान्ति : उपशमः ...." तत्प्रधाना...." विरति : शान्तिविरतिः, यदिवा...." तस्यै ..." विरति : शान्तिविरति :, ताम्" शी०॥ २२-२५. °वितं ख १॥ २६. अणइवाइतं खं १ पु १ मु० विना ॥ २७. किट्टिते खं २ पा० पु २ ला०। किट्टइ पु १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org