SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २३० सूयगडंगसुत्ते बीए सुयक्खंधे [सू० ८३१८३१. *दयावरं धम्म दुगुंछमाणे, वहावहं धम्म पसंसमाणे । एंगं पि जे भोययती असीलं, 'णिवो(णिधो) णिसं जाति कतो[s]- . सुरेहिं १ ॥४५॥ कुलाटा इव कुलाटा ब्राह्मणाः, यदिवा कुलानि क्षत्रियादिगृहाणि, तानि नित्यपिण्डपातान्वेषिणाम ...आलयो येषां ते कुलालयाः" शी० ॥ १९. गच्छए खं १ मु० विना ॥ २०. लोलुय सं० खं १। “से गच्छति लोलुभ संपगाढे, एवं हि स पापो लोलुकः दुःखैः ...लोलुप्यन्ते लोलाविजंते वा भृशं गाढं सम्प्रगाढं तीव्रम्" चू० । “स...गच्छति...बहुवेदनासु गतिषु । किंभूतः सन् ? लोलुपैः आमिषगृद्धः सम्प्रगाढो व्याप्त, यदिवा किंभूते नरके याति ? लोलुपैः आमिषगृद्धैः लोलुपैः आमिषगृध्नुभिरसुमद्भिाप्तो यो नरकस्तस्मिन्निति" शी० ॥ २१. “एवं शीताद्याः स्वाभाविकाः परकृता वा तीव्रानुभावा येषु...दुःखमनुभवन्तीत्यनुभावः णरकः उक्तः। पठ्यते च तीवाभिवावा(वी-प्र०)...तिव्वाभितावा णरका, तीव्रमित्येकोऽर्थः । सेवि त्ति जधा सो कुललभोजी णरगं गच्छति एवं जण्णिका ते" चू० । “तीव्रः असह्यो योऽभितापः..:स विद्यते यस्यासौ स तीव्राभितापी...नरकाधिवासी भवतीति" शी०॥ २२. गाहिसेवी खं १॥ * ब्राह्मणान् प्रति आर्द्रकस्य प्रतिवचनम् ॥ १. दुगंछमाणे खं१। दुगंछमाणा वहावहं धम्म पसंसमाणा मु० । “दयावरं धम्मं दूसेमाणा० । दया परा जस्स सो भवति दयापरः,....." दया वा वरा जस्स स भवति दयावरः, तं दुगुंछति ।..."वधा वरो धम्मो, वधा परः, वधादिति पञ्चमी; वधाद्धि परो धर्मः, कथम् ? आह हि-'हत्वा स्वर्गे महीयते' [ ]। ....... तमेवं वावधं पसंसमाणा एगं पि जो भोजयति कुसीलं, प्र[ति ?]ग्राहकस्य ग्रहणं कृतं भवति। यत्राय पाठः-दयावरं धम्मं दुगुठंमाणा(णो-प्र०) वधावधं पसंसमाणा एगं पि। अधवा दाता परिगृह्यते-द(दा-प्र०)यावरं धम्म दुगुंछमाणा वधावधं धम्म पसंसमाणा एवंप्रकारो दाता एगं पि एर्ग पि भोज(जो?) भोजयति कुसीलं....'कुत्सितशील: कुशीलः।” चू०। “दयावरमित्यादि, दया प्राणिषु कृपा, तया वरः,..."तमेवंभूतं धर्म जुगुप्समानो निन्दन् , तथा बधं प्राण्युपमर्दमावहतीति वधावहः, तं तथाभूतं धर्म प्रशंसन् स्तुवन्नेकमपि अशीलं यो भोजयेत्” शी०॥ २. एगं च खं १॥ ३. णिवो णिसं खं १ मु.। णिब्वो(णिव्वा खं २) णिसं खं १ मु० विना। "मणिधो णिधं णाम अधः ओसिसं अंधिकारं, दुरुत्तरं नरकमिति वाक्यशेषः। अंतकाल इति मरणकालः।” चू० । चू० अनुसारेण ‘णिधो णिधं गच्छति] अंतकाले' इति पाठो भाति। “नपो राजन्यो वा यः कश्चित्... स वराको निशेव नित्यान्धकारत्वाद् निशा नरकभूमिः, तां याति, कुतस्तस्य असुरेष्वपि अधमदेवेष्वपि प्राप्तिः" शी। णिवो णिसं इत्यस्य स्थाने सू० ३०४ अनुसारेण णिधो णिसं इति पाठोऽत्र समीचीनः प्रतीयते, 'णिहो णिसं गच्छति अंतकाले' इति हि तत्र सूत्रपाठः, ईदृशी च तत्र चूर्णि:-"अंतकाले, निधो गतिः-अधो गतिः, अधो भवद्भिः शिरोभिः-न्यग् भवद्भिः शिरोभिः, ओनतं अप्रकाशं अधो गच्छदधःकारमित्यर्थः, अन्तकालो नाम जीवितान्तकालः” चू० । “अन्तकाले मरणकाले, निहो त्ति अधस्तात् , णिसं ति अन्धकारम् , अधोऽन्धकारं गच्छतीत्यर्थः" शी० । एवं च, अर्धमागध्यां हकारस्थाने धकारस्य प्राचुर्येण प्रयोगदर्शनादत्र णिधो णिसं इति पाठः सम्यक् प्रतीयते॥ ४. कओ असुरेहिं खं १ । कतो सुरेहिं खं १ विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy