________________
छ अज्झयणं 'अदइजं ' ।
जे यावि भुंजंति तह पगारं, सेवंति ते पावमंजाणमाणा ।
मणं न एयं कुसला कैरेंति, वाया वि एसा बुइता तु मिच्छा ॥ ३९ ॥ सव्वेसि जीवाण दययाए, सावज्जदोसं परिवज्जयंता । तस्संकिणो इसिणो नायपुत्ता, उद्दिट्ठत्तं परिवज्जयंति ॥ ४० ॥ भूताभिसकाए दुगुंछमाणा, सव्वेसि पाणाणमिहायदंडं । तम्हा ण भुंजंति तहप्पकारं, ऐसोऽणुधम्मो इह संजयाणं ॥ ४१ ॥ ८२८. निग्गंथधम्मम्मि ईमा समाही, अस्सि सुठिच्चा अणिहे चरेज्जा । बुद्धे मुणी सीलगुणोववेते ईचत्थतं पाउणती सिलोगं ॥ ४२ ॥ "सिणायगाणं तु दुवे" सहस्से, जे भोयए " णितिए माहणाणं । ते पुण्णखंधं सुमहऽनिणित्ता, भवंति देवा इति वेयँवाओ ॥ ४३ ॥ ८३०. सिणायगाणं तु दुवे सहस्से, जे भोयए " णितिए कुलायाणं । से गच्छति लोलुवसंपगाढे, "तिव्वाभितावी णरगोभिसेवी ॥ ४४ ॥
१०
८३० ]
८२५.
८२६.
८२७.
८२९.
१. मया खं १ मु० विना ॥ २. "मंसखाणेणं पावं बज्झति तेण खाणं ण एवं कुसला वदति ण एवं तत्थ मणो कुव्वंति, भुक्तिमित्यर्थः । मांसभक्षणे वा अथवा मणं ण एवं सुद्धं, कुशला जाणका, मन ज्ञाने [पा० धा० ११७६ ], मणं पि कुव्वंति ज्ञातपुत्रीयाः । वती वि एसा 'मंसमदोसं' ति बुइता असच्चा" चू० । “ एतदेवंभूतं मांसादनामिलाषरूपं मनःन कुर्वन्ति" शी० । "वागप्येषा उक्ता मिथ्या, तुशब्दान्मनोऽपि " शी० ॥
"
"कुशलाः" ३. करेंति
खं १ मु० ॥ ४. वुइता पा० । वूइता खं २ | वुइया खं १ ।। ५. उ खं १, २ पु १ सं० ॥ ६. भुत्तं खं १ ॥ ७ संक्राति खं २ पु १ । संकाति पा० पु २ ला० सं० ॥ ८. एसा - धम्मे (म्मो चू०) खं १ चू० । दृश्यतां पृ० २२८ टि० ८ ॥ ९. णिगंथधम्माण चू० ॥ १०. इमं समाहिं खं १ मु० शी० । “णिग्गंथधम्माण० । इमा इति प्रत्यक्षीकरणे, समा आधिः समाधिः मनःसमाधानमित्यर्थः " चू० । “णिग्गंथधम्ममित्यादि, निर्ग्रन्थधर्मः ... सर्वज्ञोक्तः, तस्मिन्नेवंभूते धर्मे व्यवस्थितः इमं पूर्वोक्तं समाधिमनुप्राप्तः, अस्मिंश्च...सुष्ठु... स्थित्वा ... अनिहः... चरेत्" शी० । दृश्यतां सू० ८४१ ॥ ११. अच्च मु० । 'इतेरर्थः इत्यर्थता श्लोकं च प्राप्नोति " चू० । " इत्येवंगुणकलितो (ते ? तोs ? ) व्यर्थतां सर्वगुणातिशायिनीं सर्वद्वन्द्वोपरमरूपां संतोषात्मिकां श्लाघां प्रशंसां लोके लोकोत्तरे वा (चा) वाप्नोति " शी० ॥ १२. इत आरभ्य आर्द्रकं प्रति ब्राह्मणानां वचनं सू० ८३० पर्यन्तम् ॥ १३. सहस्सा खं १ मु० विना ॥ १४, १७. यिए मु० । दृश्यतां पृ० २२७ टि० १ । णितिए भिक्खुयाणं खं २ पा० पु २ ला० । “धिग्जातिभिः परिवार्यापदिश्यते - सिणातगाणं व दुवे सहस्ले " चू० । " साम्प्रतं द्विजातयः प्रोचुः- ...... सिणायगाणं तु इत्यादि, तुशब्दो विशेषणार्थः " शी० ॥ १५. सुमद्द खं १ ॥ १६. वेदवातो खं १ मु० विना । बेदवादो चू० १८. लगाणं खं १ मु० विना । " कुत्सितं रौति लीयते वा [ कुलालः ] मार्जारः ” चू० ।
॥
८८
'कुलाटाः मार्जाराः,
Jain Education International
For Private & Personal Use Only
२२९
www.jainelibrary.org