SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १३ तेरसमं अज्झयणं 'आहत्तहियं' ५५७ आहत्तहियं तु पेवेयइस्सं, नाणप्पकारं पुरिसस्स जातं। सतो य धम्मं असतो य सीलं, संतिं असंतिं करिस्सामि पाउं ॥१॥ ५५८ अहो य रातो य समुट्टितेहिं, तहागतेहिं पडिलब्भ धम्म । समाहिमाघातमझोसयंता, सत्थारमेव फरुसं वयंति ॥२॥ ५५९ विसोहियं ते अणुकाहयंते, जे आतभावेण वियांगरेजा। अट्ठाणिए होति बहुगुणाणं, जे णाणसंकाए मुसं वदेज्जा ॥३॥ ५६० जे यौवि पुट्ठा पलिउंचयंति, आँदाणमढें खलु वंचयंति । असाहुणो ते इह साधुमाणी, मायण्णि एसिति अणंततं ॥४॥ ५६१ जे कोहणे होति जंगट्ठभासी, विओसियं "जे उ उदीरएजा। "अंधे व से दंडपहं गहाय, अविओसिए घाँसति पावकम्मी ॥५॥ १० १. माहत्तहीयं पु २ शी० । “माधत्तधिजं तु पवेदइस्सं० वृत्तम् । यथातथमिति माधत्तधियं थाथातथ्यम्" चू० । “आहत्तहीयं इत्यादि,... यथातथाभावो याथातथ्यम्" शी० ॥ २. पवेयति(इ खं २)स्सं खं १,२। पवेइयस्सं पु १। पवेइइस्सं पु २ ला० । दृश्यता टि० १॥ ३. °प्पगारं खं २ पु २ ला० चू० । °प्पयारं पु १॥४. “पुरुषस्य जन्तोर्यजातम् उत्पन्नं तदहं प्रवेदयिष्यामि..."नानाप्रकारं वा पुरुषस्य स्वभावम्"""प्रवेदयिष्यामि" शी। एतदनुसारेण 'पुरिसस्स भावं' 'पुरिसस्सभावं' इति वा पाठान्तरमपि शी० सम्मतं भवेत् ॥ ५. करिसामि खं २ पु १,२ ला० चू० । करिस्सामि पातुं खं १॥ ६. °मजोस खं १ पु १। मझूस चू० । "समाधिमाघातमझूसयंता.... 'जुषी प्रीतिसेवनयोः' [पा० धा० १२८८], तं अस्सयंता" चू० । “मजोषयन्तः असेवन्तः” शी० । “समाहिमाघातमझो(जो-प्र०)सयंता सत्थारमेव फरसं वदंति" इति भाचारागसूत्रे सू० १९०, तत्र “अजोषयन्तः असेवमानाः" शी० ॥ ७. मेवं खं २ पु १,२ ला०॥८. च खं १। वा चू० । “ते स्वाग्रहग्रहग्रस्ताः " शी० ॥ ९. जे यातभापशी । जे या तभावेण विया गरजा ला० ।"ये चैवम्भताः......आत्मभावेन ......'व्यागृणीयुः" शी० ॥ १०. °गरेति । अट्ठाणिगे चू० ॥ ११. बहूणिविसे चूपा० शीपा० । "बहुः......"असदभिनिवेशो यस्य स बहुनिवेशः" शी० ॥ १२. वतेजा खं २ पु १ । वदति चू० । “वदेयुः" शी० ॥ १३. आवि चू०॥ १४. माताण खं २ पु१॥ १५. माइण्णितेहिं अणंतघंतं खं १ । माइण्णि एसिंति अणंतघंतं खं २ पु २ ला० । मायंणि एसंति अंतघातं पु १। “मायान्विताः एहिंति .... अणंताई....''घातमेहिति" चू०॥ १६. जय?' खं २ पु १, २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy