________________
१०२
सूयगडंगसुत्ते पढमे सुयक्बंधे [सू० ५६२५६२ जे 'विग्गहीए अन्नायभासी, न से समे होति अझंझपत्ते ।
ओवायकारी य 'हिरीमणे य, एगंतदिट्ठी य अमाइरूवे ॥ ६॥ ५६३ से पेसले सुहुमे पुरिसजाते, जच्चण्णिए चेव सुंउज्जुयारे ।
बहुं पि अणुसासिते जे तेहच्चा, संमे हु से होति अझंझपत्ते ॥७॥ ५ ५६४ "जे आवि अप्पं वसुमं ति मंता, संखाय वादं अपरिच्छ कुज्जा ।
तवेण वा हं सहिते त्ति मंता, अण्णं जणं पस्सति "बिंबभूतं ॥ ८॥ ५६५ एगंतकूडेण तु से 'पैलेति, ण विजती मोणपदंसि 'गोते ।
जे माणणटेण विउक्कसेन्जा, वसुमण्णतरेण अबुज्झमाणे ॥९॥
ला. चूपा० शीपा० । जगतट्ठभासी चू० । “जगदर्थभाषी...."यदिवा जयार्थभाषी" शी० ॥ १७. प्रतिषु पाठाः-जो उ मुदी खं १। जे य उदी खं २ पु.१, २ ला० । वा पुणो उदी चू० ॥ १८. “ अद्धे व..."अध्वउद्देसतो" चू०॥ १९. "घासति सारीर-माणसेहिं दुक्खे हिं ति" चू० । “धृ(घृ?)ष्यते....."पीड्यते" शी०॥ १. जे कोहणे होतिउं णायभासी एवं समे भवति अझंझपपत्ते चूपा०॥ २. विहीए खं १। विग्गहिते अन्नाय(अण्णाय पु १, अण्णाण खं २)भासी खं २ पु १ ला०। विग्गहीए भ माय चू० (१)। "जे विग्गहीए. वृत्तम् ।.... 'विग्गहसीलो विग्रहिक:....."नात्याभाषी अस्थानभाषी" चू० । “जे विग्गहीए (विग्गहि-प्र०) इत्यादि....."विग्रहो युद्धं स विद्यते यस्यासौ विग्रहिको."अन्याय भाषितुं शीलमस्य सोऽन्यायभाषी यत्किञ्चनभाषी अस्थानभाषी" शी० ॥ ३. असंह खं २॥ ४. उवाय खं १, २ पु २ शीपा० । "ओवातो णाम आचार्यनिर्देशः...."अथवा सूत्रोपदेशः उववायः" चू० । “उपपातकारी आचार्यनिर्देशकारी....", यदिवा उपायकारि त्ति सूत्रोपदेशप्रवर्तकः' शी० ॥ ५. "हीमान् संयमवानित्यर्थः" चू० । "हीः लज्जा संयमः,...."हीमनाः" शी० ॥ ६. एगंतसड्डी शीपा०॥ ७. ममातिरूवे खं १। अमायरूवी चू० ॥ ८. सुउज्जुगारे खं १। सुउज्जुचारे शीपा० । स उज्जुकारी चू०॥ ९. "तथार्चिः" चू०। चू० अनुसारेण तहच्ची इति पाठोऽत्र भाति । "तथैव...."अर्चा लेश्या चित्तवृत्तिर्यस्य स भवति तथार्चः" शी० ॥ १०. समेह से पु १। समे य से ला० ॥ ११. जे यावि खं १, २ पु १ ला०। “जे मावि अप्पं वुसिमं ति णचा (मंता?). वृत्तम् ।..."वुसिमं संय[म]मयमात्मानं वुसिमं ति मत्वा'..."मत्वा नाम ज्ञात्वा" चू० । “जे भावि अप्पं इत्यादि, यश्चापि ..."आत्मानं, वसु द्रव्यं, तच परमार्थचिन्तायां संयमः, तद्वन्तमात्मानं मत्वा" शी० ॥ * मत्ता मु०॥ १२. ऽवाग्गयं म° खं १॥ १३. अपरिक्ख चू०॥१४. सहितं ति खं १। सविते त्ति पु १। सहिए त्ति पु २। सहते त्ति खं २ ला० । अहिते त्ति णचा चू०॥ १५. पासति खं १॥ १६. चिंधभूतं चूपा० ॥ १७. य खं २ पु१, २ ला०॥ १८. पलेवि खं १॥ १९. चू० विना-णा(गो)ते खं १। गुत्ते खं २ पु १, २ ला०॥ २०. °णटे विउ खं २॥ २१. वसु पण्णण्णतरेण चू० ॥ २२. ण बुज्झ खं १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org