SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १०० स्यगडंगसुत्ते पढमे सुयक्खंधे [सू० ५५५-५६१ ____५५५ अहो वि सत्ताण विउट्टणं च, जो आसवं जाणति संवरं च । दुक्खं च जो जाणति निजरं च, सो भौसितुमरिहति किरियवादं ॥ २१ ॥ ५५६ सद्देसु रूवेसु अँसज्जमाणे, गंधेसु रसेसु अंदुस्साणे। णो जीवियं णो मरणाभिकंखी, आदाणगुत्ते वलयाविमुक्के ॥ २२॥ त्ति बेमि । 18 ॥ संमोसरणं सम्मत्तं । * द्वादशमध्ययनं समाप्तम् * ॥ बन्धानुलोम्यात् चयणोपवादं, इतरधा तु पूर्वमुपपातो वक्तव्यः, स तु नारकदेवानाम्, चयणं तु जोतिसिय-वेमाणियाणं" चू०, चू० अनुसारेण जातिं मरणं [च?] चयणोववादं इति प्रतीयते। "जाति ...."मरणं च.....जनाः सत्त्वाः , तेषामुपपातं यो जानाति" शी० ॥ १. वा चू०॥ २. आइक्खितुमरिहति सो किरियवादं चू०॥ ३. °वातं खं १॥ ४. असजमाणो(णे खं २) रसेसु गंधेसु म खं २ पु १, २ ला०। अमुच्छमाणो रसेहिं गंधेहि य म° चू०। “आसङ्गमकुर्वन्..."तथा गन्धेषु कुथितकलेवरादिषु रसेषु चान्तप्रान्ताशनादिषु अदुष्यमाणः" शी०॥ ५. असज्ज खं २॥ ६. °माणो पु १, २ ला० चू०॥ ७. "मरणं विपत्थए....."अणेगविधं पत्थए विपत्थए" चू०॥ ८. मायाविमुक्के चूपा०(१)। "वलयं कुडिलमित्यर्थः....."वलएण विमुक्को वलयादिविमुक्को। पठ्यते च-[मायाविमुक्के?] मायादिविमुक्के इत्यर्थः” चू०। “भाववलयं माया, तया विमुक्तो मायामुक्तः" शी०। दृश्यतां सू० ४९६, ५७९ ॥ ९. समोसरणाख्यं द्वादशमध्ययनम् पु २॥ १०. बारसमं अज्झयणं सम्मत्तं पु १। * * नास्ति खं १॥ ११. पयाप्तं ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy