________________
४४१
४३७ कतरे धम्मे अक्खाते माहणेण मतीमता ।
अंजुं धम्मं अहातचं 'जिणाणं तं सुह मे ॥ १ ॥ ४३८ माहणा खत्तिया "वेस्सा, चंडाला अंदु बोक्सा | एसिया वेसिया मुद्दा, जे य आरंभणिस्सिता ॥ २ ॥ ४३९ परिग्गहे निविट्ठाणं, “वेरं तेसिं पवई ।
आरंभसंभिया कामा, न ते दुक्खविमोयगा ॥ ३ ॥ ४४० औघात किचमाधातुं नायओ विससिणो ।
अन्ने हरंति तं वित्तं, कॅम्मी कम्मेहिं कच्चति ॥ ४ ॥ माता पिता हुँसा भाया, भज्जा पुत्ता य ओरसा । णालं ते तव ताणाए, लुप्पंतस्स सकम्मुणा ॥ ५ ॥
नवमं अज्झयणं 'धम्मे
6.6
१. अद्दक्खाते खं १, २ पु २ ला० । भघाते चू० ॥ २. अज्जू खं २ । भजं ला० । अंजू धम्मं जहातचं खं १ । अंजु धम्मे जधा तधा चू० ॥ ३. “महातञ्चमिति (जहातच्चं मे इति - प्र०) यथाव - स्थितं तं मम कथयतः श्रुणुत" शी० ॥ ४. जणगा तं सुणेह मे शीपा० । जणगा तं सुणेध म्मे (मे) चूपा० । 'जायन्त इति जनाः लोकाः, त एव जनकाः " शी० ॥ ५. वेसा खं २ पु १, २ ला० । वैश्याः " चू० शी० ॥ ६. अदुव बोक्सा खं १ ॥ ७. एसिता खं २ पु १ ला० । “ एषन्तीति एषिका मृगलुब्धका हस्तितापसाश्च वैशिका वणिज अथवा वेश्यास्त्रियो वैशिका: ” चू०। वैशिका वणिजः कलोपजीविनः " शी० ।
८८
66
एषिका मृगलुब्धका हस्तितापसाश्च 'एसिता द (व ? )णिता, वेसिता रंगोवजीविणो” आचू०, “ एसिय त्ति गोष्ठाः " वैश्या वणिजः " आशी ० सू० ३३६ ॥ ८. पावं तसं शी० । वेरं ते सं शीपा० । तेसिं पावं चू० ॥ ९.°ड्ढति खं १॥ १०. आरंभसंकिया खं २ | आरंभसंवृता चू० | आरंभसम्मुता चूपा० । हिंसादिआरम्भेन" "आरम्भैः सम्यग् भृताः सम्भृताः चू० । १२. माहेउं खं १ विना । माधेतुं चू० ।
66
""
संवृताः, अथवा.....आरम्भ एषां सम्मतः शी० ॥ ११. भघातिं खं २ । आघातं पु १ 'आघातो मरणम्, तस्मै तत्र वा कृत्यम्,
।
८८
" तदाधातुम् आधाय कृत्वा" शी० ॥ १३. नायतो विसतेसिणो खं २ पु १ ला० ॥ १४. " कर्मी तत् कर्माऽऽदाय तत्कर्मफलमन्वेषति” चू०, एतदनुसारेण कम्मी कम्माऽऽय एसति ईदृशः पाठोऽपि चू० सम्मतो भवेत् ॥ १५. उसा पु१, २ ।। १६. तव ताणाय पु २ । मम वाणाय चू० तथा उत्तराध्ययनसूत्रे | " णालं तव ताणाए वा सरणाए वा " - आचा० सू० ६४, ६६, ६७, ८१ । उत्तराध्ययनसूत्रेऽक्षरशः श्लोकोऽयं विद्यते ६३ ॥
Jain Education International
"
For Private & Personal Use Only
""
१०
www.jainelibrary.org