SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ७८ सूयगडंगसुते पढमे सुयक्खंधे ४३३ 'जेय बुद्धा महानागा, वीरा सम्मत्तदंसिणो । सुंद्धं तेर्सि परक्वंतं, अफलं होति सव्वसो ॥ २३ ॥ ४३४ तेर्सि पि तवोऽसुद्धो, निक्खंता जे महाकुला । जं नेवऽन्ने वियाणंति, न सिलोगं पंवेदए ॥ २४ ॥ ५ ४३५ अप्पपिंडास पाणासि, अप्पं भासेज्ज सुव्वते । खंतेऽभिनिव्वुडे दंते, "वीतगेही सदा जते ॥ २५ ॥ ४३६ झाणजोगं समाहट्टु, कायं "विउसेज्ज सव्वसो । [सू० ४३३ - ४४१ "तितिक्खं परमं णच्चा, आमोक्खीए परिव्वज्जासि ॥ २६ ॥ त्ति बेमि । ॥ वीरियं सम्मत्तं । * अष्टममध्ययनं समाप्तम् * ॥ १. जे तु चू० । जे उपु १, २ ला० । “ जे य बुद्धा इत्यादि, ये केचन स्वयंबुद्धाः • 1 Jain Education International 'शी० ॥ २. महाभागा पु १, २ ला० । “ महानागा महापूजाभाजः " शी ॥ ३. धीरा खं २ पु २ ला० ॥ ४. असुद्ध तेसि खं १ ॥ ५. सफलं चूपा ० ॥ ६. तेसिं पि तवो सुद्धो पु १, २ ला० । तेसिं वयंति ते ॥ ० ॥ १०. पवेयते खं २ तु तवो सुद्धो क्खिता जे महाकुला । भवमाणिते परेण तु ण सिलोगं ७. जे यम° पु १ ला० ॥ ८. महाजला खं २ ॥ ९. सिलोतं खं १ ।। १ ला ॥ ११. “विगतगेधी णिदाणादिसु गेधिविप्पमुक्के य पडुप्पण्णेसु कंखामोहं करेति " “विगता गृद्धिर्विषयेषु यस्य स विगतगृद्धिः" शी० ॥ १२. च उसेज्ज खं २ । विउसिज्ज पु २ । वोसिज्ज चू० ॥ १४. क्खाय चू० । 'क्खाते परिव्वज्जासि पु १ ला० खं २ ॥ १५. ध्ययनं । छ । पु २ ॥ १६. * * नास्ति खं १ ॥ १७. संपूर्ण ला० ॥ चू० । ण रज्जति ण य "सदा "यतेत " १३. तेतिक्खं २ ॥ वीर्याख्यमष्टम [म] - For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy