________________
४३२]
अट्टमं वीरियज्झयणं ।
४२९ पाणे यं णाइवातेज्जा, अदिण्णं पि य णाँदिए । सौंदियं ण मुसं बूया, एस धम्मे वुसीमैतो ॥ १९ ॥
४३० अंतिक्कमं ति वायाए, मणसा वि ण पत्थए । सव्वतो संवुडे दंते, आयाणं सुसमाहरे || २० ||
४३१ कडं च कज्जमाणं च, आँगमेस्सं च पावगं । सव्वं तं णाणुजाणंति, आतगुत्ता जिइंदिया ॥ २१ ॥
४३२ जे याऽबुद्धा महानागा, वीरा असम्मत्तदंसिणो । असुद्धं तेसि परक्कंतं, सफलं होइ सव्वसो ॥ २२ ॥
"C
श्लोकस्य स्थाने - भायतङ्कं सुयादायं एयं वीरस्स विरियं सातागारवणिहुते उवसंते अणिहे चरे ॥ खं १ | अणु माणं च मायं च तं परिण्णाय पंडिए । आययटुं सुयादाय ( या खं २) एवं (एयं पु २) वीरस्स वीरियं ॥ सायागारवणिहुते उवसंते [S]णिहे चरे ॥ —खं २ पु १, २ ला० । अणि चरे ॥ पाठान्तरं - पु २ । चूर्णौ तु अणु माणं च मायं च तं परिण्णाय पंडिते । सुतं मे इहमेगेहिं (सिं) एवं (यं) वीरस्स वीरियं ॥ ईदृशः श्लोकः । 'एकेषाम्, न सर्वेषाम् एतद् वीर्यवतो वीरस्य पंडितवीरियं " चू० । तुलना सू०४७२, ५३० ॥ १८. इतः परम्उडुमधे तिरियं दिसासु जे पाणा तस थावरा । सव्वत्थ विरतिं कुज्जा संतिणिन्वाणमाहितं ॥ इति एकोऽधिकः श्लोकः चूर्णौ दृश्यते । तृतीयेऽध्ययने एकादशेऽपि च श्लोकोऽयं वर्तते, दृश्यतां सू० २४४, ५०७ । ८ उडूमहे तिरियं दिसासु (तिरियं वा - प्र०) जे पाणा तस्थावरा । सन्वत्थ विरतिं (ती- प्र०) कुज्जा संतिनि (णे - प्र०) व्वाणमाहियं ॥ ' अयं च श्लोको न सूत्रादर्शेषु दृष्टः, टीकायां तु दृष्ट इति कृत्वा लिखितः उत्तानार्थश्चेति " शी० ॥
१. सखं २ । तपु १ला० ॥ २. णादिवा खं १ ॥ ३. नायए खं १ विना । "ण वा अदिण्णादाण आदिएजा " चू० । “ नाददीत " शी० ॥ ४. सातियं खं २ पु १ ला० । “सादियं णाम माया, सादिना योगः सादियोगः, सह आ (सा - प्र० ) तिना सातियं" चू० । << सह 'आदिना मायया वर्तत इति सादिकं समायम्” शी० ॥ ५. मते खं १, २ ला० । 'मओ पु२ ।
८८
'वुसीमउ ति छान्दसत्वान्निर्देशा (शोs) र्थस्त्वयम् - वस्तू (सू) नि ज्ञानादीनि, तद्वतो ज्ञानादिमत इत्यर्थः यदिवा वुसीमउ त्ति वश्यस्य " शी० ॥ ६. अतिकम्मं ति वायाए खं २ ला० । अइक्कमं ति वायाए पु२ । “अतिक्कमं तिवायाए प्राणातिपातमधिकृत्यापदिश्यते— तिपादाए, त्रिभ्यः पातयतीति त्रिपातः, तद् मनसाऽपि न प्रार्थयेत्” चू० ।
"अतिक्कमं
तीत्यादि, प्राणिनामतिक्रमं ७. आगमिस्सं खं १ पु२ ॥ (अबुद्धा - प्र० ) इत्यादि, ये
""
इत्येवम्भूतमतिक्रमं वाचा मनसाऽपि च न प्रार्थयेत् " शी० ॥ ८. जे अबुद्धा खं १ पु २ । जे य बुद्धा पु १ । " जे याबुद्धा केचन अबुद्धाः शी० ॥ ९. महाभागा पु १, २ ला० । 'महान्तश्च ते नागाश्च महानागाः, नागशब्दः, पूजावचनः ततश्च महापूज्या इत्यर्थः " शी० ॥ १०. धीरा खं २ ॥ ११. असमत्त खं १ ॥
८८
Jain Education International
For Private & Personal Use Only
39
५
www.jainelibrary.org