SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ सूयगडंगसुत्ते पढमे सुयक्खंधे [सू० ४४२४४२ एयमढें सपेहाए, परमट्टाणुगामियं । निम्ममो निरहंकारो, चरे भिक्खू जिणाहितं ॥ ६॥ ४४३ 'चेचा वित्तं च पुत्ते य, णायओ य परिग्गरं । चेचाण अंतगं सोयं निरवेक्खो परिव्वए ॥७॥ ५ ४४४ पुढवाऽऽऊ अगणि वाऊ तण रुक्ख सबीयगा । अंडया पोय-जराऊ-रस-संसेय-उब्भिया ॥८॥ ४४५ एतेहिं छहिं काएहिं, तं विजं परिजाणिया । मणसा कायवक्केणं, णारंभी ण परिग्गही ॥९॥ ४४६ मुसावायं बहिद्धं च, उग्गहं च अँजाइयं । संस्थादाणाइं लोगंसि, तं विजं परिजांणिया ॥१०॥ ४४७ पलिउंचणं च भयणं च, थंडिल्लुस्सयणाणि य। Vणाऽऽदाणाइं "लोगंसि, तं विजं परिजाणिया ॥११॥ ४४८ धोयणं रयणं चेव, वत्थीकम्म विरेयणं । वमणंजण पलिमंथ, तं विजं परिजाणिया ॥१२॥ १५ ४४९ गंध मल्ल सिणाणं च, दंतपक्खालणं तहा । परिग्गहित्थि कम्मं च, तं विजं परिजाणिया ॥१३॥ १. चेच्चा पुत्ते य मित्ते य, चू० । “चेच्चा इत्यादि...."वित्तं ..."पुत्रांश्च त्यक्त्वा" शी० ॥ २. "चेचाण अत्तगं सोतं, त्यक्त्वा चेचाण, आत्मनि भवम् आत्मकम् , श्रोतः द्वारमित्यर्थः" चू० । चेच्चा ण शी० । “णकारो वाक्यालङ्कारे, .. अन्तगो दुष्परित्यज इत्यर्थः, अन्तको वा विनाशकारीत्यर्थः, आत्मनि वा गच्छतीत्यारमगः मान्तर इत्यर्थः, तं तथाभूतं शोकं....'श्रोतो वा ....'कर्माश्रवद्वारभूतं परित्यज्य" शी० । चेचा अणंतगं सोतं चूपा० । “अणता अण्णाणाऽविरतीमिच्छत्तपजवा" चू० । “पाठान्तरं वा-चेचा श्रोतः शोकं वा परित्यज्य" शी० ॥ ३. पुढवाऽऽतु अगणि वायू चू० ॥ ४. अंडग खं १। ५. पोयगजरारससंसेय° पु २ । पोययाजराऊरसंतेय पु १॥ ६. वयं खं २॥ ७. अजातितं खं १ । अजाइया खं २ पु १ ला० । मजाइयं चू०॥ ८. सत्थ° खं २॥ ९. जाणिता खं १॥ १०. धुत्तादाणाइं खं १। “धुत्तादाणाणि लोगसि, धूर्तस्यायतनानि कर्मप्रसूतय इत्यर्थः चू० । “धूनयेति प्रत्येक क्रिया योजनीया....."आदानानि" शी०॥११. लोगंमि खं १पु १२॥१२. धायणं खं१। धावणरयणं चेव वमणं च विरेयणं। वत्थिकम्मं सिरोवेधे तं विजं परिजाणिया चू०॥१३. जाणपखं २1 जणपलीमंथ खं १॥ १४. मल्लं खं १ पु १ ला०1"गंध मल्ल इत्यादि" शी०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy