________________
७६]
पढमे समयज्झयणे चउत्थो उद्देसओ। ७३ संते सते उवट्ठाणे सिद्धिमेव ण अन्नहा ।
अहो वि होति वसवत्ती सव्वकामसमप्पिए ॥१४॥ ७४ सिद्धा य ते अरोगा य इहमेगेसि आहितं ।
सिद्धिमेव पुराकाउं सांसए गढिया णरा ॥१५॥ ७५ असंवुडा अणादीयं भमिहिंति पुणो पुणो। कप्पकालमुवति ठाणा आसुर-किब्बिसिय ॥१६॥ त्ति बेमि ।
॥ ततिओ उद्देसओ सम्मत्तो॥
[चउत्थो उद्देसओ] ७६ एते जिता भो ! न सरणं बाला पंडितमाणिणो ।
'हेच्चा णं पुव्वसंजोगं "सिया किचोवदेसगा ॥१॥
हचान
१. लए सए चू० सं०॥ २. अहो इहेव वसपु २ सं० ला० । “अन्येषां तु स्वाख्यातचरणधर्मविशेषाद् इहैव अष्टगुणैश्वर्यप्राप्तो भवति तद्यथा-अणिमानं लघिमानमित्यादि। अहवा अबोधि होति वसवत्ती, अधोधि नाम अवधिज्ञानः, वशवर्ती नाम वशे तस्येन्द्रियाणि वर्तन्ते, नासाविन्द्रियवशकः" चू० । “सिद्धिप्राप्तेरधस्तात् प्रागपि यावदद्यापि सिद्धिप्राप्तिर्न भवति तावदिहैव जन्मन्यस्मदीयदर्शनोक्तानुष्ठानुभावादष्टगुणैश्वर्यसद्भावो भवतीति दर्शयति- आत्मवशे वर्तितुं शीलमस्येति वशवर्ती वशेन्द्रिय इत्युक्तं भवति" शी०॥ ३. समप्पियो चू०॥ ४. पुरो काउं सं०। " सिद्धिमेव पुराकाउं...."सिद्धिं पुरस्कृत्य" चू० ॥५. “सएहिं गढिता णरा....."हिंसादिषु आश्रवेषु गढिता णाम मूर्छिताः" चू० । “स्वकीये आशये स्वदर्शनाभ्युपगमे प्रथिताः सम्बद्धाः" शी० ॥ ६. मसुर खं १। “कप्पकालुववजंति ठाणा असुरकिब्बिसा, कल्पपरिमाणः कालः कप्प एव वा कालः । तिष्ठन्ति तस्मिन्निति स्थानम् । आसुरेषूपपद्यन्ते किल्बिषिकेषु च" चू० । "कल्पकालं प्रभूतकालमुत्पद्यन्ते संभवन्ति आसुरा असुरस्थानोत्पन्नाः नागकुमारादयः, तत्रापि न प्रधानाः, किं तर्हि ? किल्बिषिकाः अधमाः" शी० ॥ ७. भोऽसरणं खं १। भो सरणं पु १। भो असरणं चूपा०॥ ८. सं. चू० शी० विना-जत्थ बालेऽवसीयति खं १, २ पु १, २ ला० शीपा० । “क्वचित् पाठो जत्थ बालेऽवसीयइ त्ति यत्र अज्ञाने बालोऽज्ञो लग्नः सन्नवसीदति" शी०॥ ९. हेवाण खं १। जहित्ता पु° चू०। “हित्वा त्यक्त्वा णमिति वाश्यालङकारे" शी०॥ १०. सितकियोवगा सिया चू०। सिया किचोवदेसिता खं २ ११. २ ला० शीपा०। "सिता बद्धाः''''गृहस्थाः, तेषां कृत्यं..."भूतोपमर्दकारी व्यापारः, तस्योपदेशः, तं गच्छन्तीति कृत्योपदेशगाः कृत्योपदेशका वा। यदिवा सिया इति आर्षत्वाद् बहुवचनेन व्याख्यायते, स्युः भवेयुः कृत्या गृहस्थाः, तेषामुपदेशः संरम्भसमारम्भाऽऽरम्भरूपः, स विद्यते येषां ते कृत्योपदेशिका:" शी० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org