SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ [सू० ६८ ५ सूयगडंगसुत्ते पढमे सुयक्खंधे ६८ संएहिं परियाएहिं लोयं बूया कडे ति या । तत्तं ते ण विजाणंती ण विणासि कयाइ 'वि ॥ ९॥ ६९ अमणुण्णसमुप्पादं दुक्खमेव विजाणिया। समुप्पादमयाणंता किह नाहिंति संवरं ॥१०॥ ७० सुद्धे अपावए आया इहमेगेसि आहितं । * पुणो कीडा-पदोसेणं से तत्थ अवरज्झति * ॥११॥ ७१।" इह संवुडे मुणी जाते पच्छा होति अपावए । "वियर्ड व जहा भुजो नीरयं सरयं तहा ॥ १२॥ > ७२ ऐताणुवीति मेधावि बंभचेरे ण ते वसे । पुढो पावाउया सव्वे अक्खायारो सयं सयं ॥१३॥ १० 1. सं० विना-सएहिं परियातेहिं खं १। सतेहिं परियातेहिं खं २ पु १, २ ला०। सएण परियायेण चू०॥ २. " लोयं बूया कडेविधि....."कडविधी विधिविधानं प्रकार इत्यर्थः । ..... अधवा सव्व एवायं उत्तरसिलोगो-तेषां कडवादीनां विप्रसृतानि निशम्य सएण परियाएण बूया लोए कडेविधि । ....पठ्यते च-लोकं बूया कडे ति च। चशब्दादकडे ति च, नित्य इत्यर्थः” चू०। “स्वकैः स्वकीयैः पर्यायैः अयं लोकः कृत इत्येवम् भब्रुवन् अभिहितवन्तः"शी.॥ ३.ण विजाणंति चू०। णाभिजाणंति शी। "नाभिजानन्ति न सम्यग विवेचयन्ति" शी०॥ ४. णायं णाऽऽसि कयाति वि चू०॥ ५. वी खं १॥ ६. नाहंति खं१॥ ७. आसी इह चू०॥ ८.* * एतदन्तर्गतपाठस्थाने कीलावण-प्पदोसेण रजसा अवतारते चू० । “स मोक्षप्राप्तोऽपि भूत्वा कीलावण-प्पदोसेण रजसा अवतारते, तस्य हि स्वशासनं पूज्यमानं दृष्टवा अन्यशासनान्यपूज्यमानानि [च] क्रीडा भवति, मानसः प्रमोद इत्यर्थः, अपूज्यमाने वा प्रदोषः, ....."तेन रजसाऽवतार्यते" चू०॥ ९. किड्डा खं १ सं०॥ १०. 1> एतदन्तर्गतपाठस्थाने इह संवुडे भवित्ताणं सुद्धे सिद्धीए चिट्ठती (पञ्चा होति अपावए-चूपा०)। पुणो कालेणऽणतेण तत्थ से अवरज्झती ॥ इति चूर्णी पाठो भाति, तथाहि -" इह संवुडे भवित्ताणं सुद्धे सिद्धीए चिटुती [सिलोगो] । इहेति इह आगत्य मानुष्ये वयः प्राप्य प्रव्रज्यामभ्युपेत्य संवृतात्मा भूत्वा, जानको नाम जानक एव आत्मा, न तस्य तज्ज्ञानं प्रतिपतति, यदिवा-एतत् (यतश्चैतत्-प्र.) शासनं न ज्वलति तत एवं प्रज्वाल्य किश्चित् कालं संसारेऽवस्थित्य प्रेत्य पुनरपापको भवति मुक्त इत्यर्थः। एवं पुनरनन्तेनानन्तेन कालेन स्वशासनं पूज्यमानं वा अपूज्यमानं दृष्ट्वा तत्थ से अवरज्झती, अवराधो णाम रागं दोसं वा गच्छति" चू०॥११. विकटवद् उदकवद् नीरजस्कं सद् वातोद्भूतरेणुनिवहसंपृक्तं सरजस्कं मलिनं भूयो यथा भवति तथाऽयमप्यात्मा" शी० ॥ १२. एवाणुवीयि मेधावी बंभचेरं न तं वसे। पुढो पावादिया चू०। तथाहि - "एताणुवीयि मेधावी. सिलोगो। एवं......"कुवादिनः ...."अनुचिन्त्य ज्ञात्वेत्यर्थः, नैते निर्वाणायेति द्रव्यब्रह्मचेरं न तं वसे त्ति ण तं रोएजा... "पुढो पावादिया सब्वे अक्खतारो सयं सयं" चू०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy