SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २०४ सूयगडंगसुत्ते बीए सुयक्वंधे [सू० ७३४जाव संतं, अवरे वि य णं तेसिं णाणाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं मच्छाणं जाव सुसुमाराणं सरीरा नाणावण्णा जाव मक्खायं । ७३४. अहावरं पुरक्खातं—नाणाविहाणं चउप्पयथलचरपंचिंदियतिरिक्खजोणियाणं, तंजहा-एगखुराणं दुखुराणं गंडीपदाणं सणप्फयाणं, तेसिं च णं ५ अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्म० जाव मेहुणपत्तिए नामं संजोगे समुप्पजति, ते दुहतो सिणेहं [संचिणंति, संचिणित्ता] तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए जाव विउटृति, ते जीवा माउं ओयं पिउं सुक् एवं जहा मणुस्साणं जाव इत्थिं पेगता जणयंति पुरिसं पि नपुंसगं पि, ते जीवा डहरा समाणा मातुं खीरं सप्पिं आहारति अणुपुव्वेणं वुड़ा वणस्सतिकायं तसथावरे य पाणे, ते जीवा आहारेति पुढविसरीरं जीव संत, अवरेवि य णं तेसिं णाणाविहाणं चउप्पयथलचरपंचिंदियतिरिक्खेंजोणियाणं एगखुराणं जाव सणफैयाणं सरीरा नाणावण्णा जावमक्खायं ।। ७३५. अहावरं पुरक्खायं-नाणाविहाणं उरपरिसप्पथलचरपंचिंदियतिरिक्खजोणियाणं, तंजहा-अहीणं अयगराणं आसालियाणं महोरगाणं, तेसिं च १५ णं अहाँबीएणं अहावगासेणं इत्थीए पुरिस० जाव एत्थ णं "मेहुण० एतं चेव, नाणत्तं अंडं पेगता जणयंति, पोयं पेगता जणयंति, से अंडे उन्भिज्जमाणे इत्थि "पेगता जणयंति पुरिसं पि नपुंसगं पि, ते जीवा डहरा समाणा वाउकीयमाहोरेंति अणुपुव्वेणं वुड़ा वणस्सतिकायं तस-थावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जीव संत, अवरेवि य णं तेसिं णाणाविहाणं उरपरिसप्पथलचरैतिरिक्खपंचिंदिय० २० अहीणं जाव महोरगाणं सरीरा णाणावण्णा जाव मक्खातं । ७३६. अहावरं पुरक्खायं-नाणाविहाणं भुयपरिसप्पथलचरपंचिंदियतिरिक्ख१. भवरे वियणं तसिं नास्ति खं १ मु० विना। दृश्यतां पृ० १९५ पं० ४ ॥ २. प. खं १। एवमग्रेऽपि खं १ मध्ये कचित् क्वचित् ।। ३. प्पतथ खं १॥ ४. णवत्तिए मु०॥ ५. सिणेहं २ ताथ खं १। सिणेहं संचिणंति तत्थ मु० । सिणेहं तस्य खं १ मु० विना ।। ६. °स जाव खं १॥ ७. वेगइया खं १ मु० विना ॥ ८. खीरसप्पिं खं १ मु० विना॥ २. सतीकायं खं १॥ १०. दृश्यतां पृ० १९५ पं. २॥ ११. जोणियाणं नास्ति सं० म० विना॥ १२. °फगाणं खं १ मु० विना॥ १३. चर तंजहा खं १॥ १४. °वीदेणं खं १॥ १५. मेहण एवं तं चेव खं १ विना॥ १६. पेगता जणयंति से अंडे खं १ । वेगया (वेगइया खं २ विना) जणयंति पोयं वेगइया जणयंति से अंडे खं १ विना॥ ७. पेगइया खं १ विना। वेगइया मु०॥ १८. पुरिसं ये नपुं०खं १ मु० विना॥ १९. काय खं १॥ २०. दृश्यता पृ० १९५५०२॥ २१. पंचिंदियतिरिक्ख मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy