SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ७३३] २०३ तइयं अज्झयणं 'आहारपरिण्णा'। ओयमाहारेंति, अणुपुव्वेणं वुड्ढा पलिपागमणुचिन्ना ततो कायातो अभिनिव्वट्टमाणा इस्थि पेगता जणयंति पुरिसं 'वेगता जणयंति णपुंसगं 'पेगता जणयंति, ते जीवा ईंहरा समाणा मातुं खीरं सप्पि आहारोंत, अणुपुव्वेणं वुड्डा ओयणं कुम्मासं तस-थावरे य पाणे, ते जीवा आहारेंति पुढविसरीरं जीव सारूविकडं संतं, अवरे वि ये' णं तेसिं णाणाविहाणं मणुस्साणं कम्मभूमगाणं अकम्मभूमगाणं ५ अंतरदीवगाणं आरियाणं मिलक्खूणं सरीरा णाणावेण्णा जाव मक्खायं । ७३३ अहावरं पुरक्खायं - णाणाविहाणं जलचरपंचिंदियतिरिक्खजोणि याणं, तंजहा-मच्छाणं जाव सुंसुमाराणं, तेसिं च णं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्म० तहेव जाव ततो एगदेसेणं ओयमाहारेंति, अणुपुत्वेणं वुड्ढा पंलिपागमणुचिण्णा ततो कायातो अभिनिव्वट्टमाणा अंडं "पेगता जणयंति, १० "पोयं वेगता जणयंति, से अंडे उभिन्जमाणे इत्थि पेगया जैणयंति पुरिस पेगया जणयंति नपुंसगं पेगया जणयंति, ते जीवा डहरा समाणा आउसिणेहमाहारेंति अणुपुव्वेणं वुड्डा वणस्सतिकायं तस-थोवरे य पाणे, ते जीवा आहारेति पुढविसरीरं १. भाणु मु० । एवमप्रेऽपि ॥ २. °मणुचिन्ता खं । मुणुचिन्ना खं १ विना। दृश्यता सू० ७३३ । °मणुपवना मु०, एवमग्रेऽपि । “गर्भपरिपाकं पुण अणुचरित्तं प्राप्येत्यर्थः” चू० । “गर्भपरिपाकं गर्भनिष्पत्तिमनुप्रपन्नाः" शी० ॥ ३. °निवट्ट खं १ मु० शी० । निव्वट्ट खं १ मु. शी. विना। "ततो कायातो अभिणिज्वट्टमाणा इत्थिं पेगता जनयन्ति" चू०। “मातुः कायादभिनिवर्तमानाः पृथग्भवन्तः सन्तः" शी०॥ ४. वेगया मु०। वेगइया खं १ मु. विना । “एकदा नाम कदापि स्त्रियं कदाचित् पुरुषं" चू०। “स्त्रीभावमप्येकदा जनयन्ति... केचन पुंभावं नपुंसकभावं च" शी० ॥ ५. वेगइयाः खं १ मु० विना ॥ ६. पगता खं १। वेगया मु० । वेगइया खं १ मु. विना ॥ ७. डहर खं १॥ ८. खीरसपि खं १ मु० सं० विना॥ ९. वर य ख १। वरे य पाणा खं २ पु १, २ ला०॥ १०. जाव सरूवि खं १। दृश्यतां पृ. १९५पं० २॥११. णं सं तेसि खं १ मु० विना॥ १२. मायरियाणं खं १, २ मु०॥ १३. °वण्णा भवंतीति जाव खं १ मु. विना। दृश्यतां पृ० १९६ पं०६॥ १४. जलचराणं पं० खं १ मु. विना। “जलरपंचिंदियतिथरिक्खजोणिया पंचविहा पन्नत्ता तंजहा-मच्छा कच्छभा गाहा मगरा सुंसुमारा" इति प्रज्ञापनासूत्रे प्रथमे पदे॥ १५. महावीतेणं खं १मु० विना॥ १६. कम्मकडा तमु०॥ १७. जाव त पुग° खं १। दृश्यतां पृ. २०२ पं० १२॥ १८. पलिभाग° खं १ मु०विना॥१९. घट्ट ला० सं० मु०। दृश्यतां पृ० २०३ पं० १॥ २०, २२. वेगइया खं १ मु. विना ॥ २१. पोयगं खं १॥ २३. जे अंडे उब्भे(भि खं २ पु १)ोइमाणे पा० खं २ पु १, २ ला० । जे अंडे उब्भेजमाणा सं० । सो अंडे उब्भिजमाणा खं १॥ २४. जणयति खं १॥ २५. मु. विना-थावर य पाणा खं १। थावरपाणे खं १ मु० विना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy