SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ २० १० सूयगडंगसुत्ते पढमे सुयक्खंधे ११० वेतालियमग्गमागओ, मण वयसा कारण संवुडो । चेचा वित्तं च णायओ, आरंभं च सुसंवुडे चरेज्जासि ॥ २२॥ ति बेमि । ॥ वेतालियस्स पढमो उद्देसओ समत्तो॥ [विइओ उद्देसओ] १११ तय सं व जहाति से रयं, इति संखाय मुणी ण मन्जती । गोतण्णतरेण माहणे, अहऽसेयकरी अन्नेसि इंखिणी ॥१॥ ११२ जो परिभवती परं जणं, संसारे पैरियत्तती महं । अदु 'इंखिणिया उ पाविया, इति संखाय मुणी ण मज्जती ॥२॥ ११३ जे यावि अणायगे सिया, जे वि य पेसगपेसए सिया । "जे मोणपदं उवहिए, णो लज्जे समयं सैया चरे ॥३॥ सैम अन्नयरम्मि संजमे, संसुद्धे समणे परिव्वए । "जे आवकहा समाहिए, दविए कालमकासि पंडिए ॥४॥ ११५ दूरं अणुपस्सिया मुणी, तीतं धम्ममणागयं तहा । पुढे फरुसेहिं माहणे, अवि हण्णू समयंसि रीयति ॥५॥ जं भणिहामि, अणुत्तरं असरिसं अणुत्तरं वा ठाणादि" चू० । “पणया वीरा महावीहिं" मा० सू० २१॥ १६. धुयं खं १। सिवं चू०, धुवं चूपा०॥ १. णातयो चू० ॥ २. चरेजसि खं १ । परिच्चएजासि चूपा० ॥ ३. वेतालीयस्य प्रथमोद्देशकः खं २ ला०॥४. चयाइ खं २॥ ५. मजइ खं २। मज्जए चू० ॥ ६. रेण जे विद् मह चू० शीपा० ॥ ७. अहऽसेको अण्णसिं खं १॥ ८. यत्तए पु २ । यत्तई चिरं खं २ ला० चू० शीपा० ॥ ९. इंख खं २॥ १०. पातिका चूपा० शीपा० ॥ * संखाए मुणी ण मज्जए चू०॥ ११. जे णाय अणायया सिया पु १ । जे यावि अणातए सिया चू० । जे यावि भवे अणायगे चूपा० ११३ सूत्रगाथाचूर्णौ ॥ १२. पेसय खं २ । पेसगपेसये खं १ । पेस्सगपेसगे चू०, "पेस्सगपेसगो णाम...''जो पिढिगावाहगो" चू० । “प्रेष्यस्थापि प्रेष्यः" शी०॥ १३. इदं मोणपदमुवट्टिते चू० ॥ १४. सवा चरे पु १ । तदा चरे खं १॥ १५. समे अण्ण° पु १ खं २ ला० । समयण्ण चू० । समयण्णतरम्मि वा सुते चूपा० ॥ १६. जा भावकधा चू०॥ १७. पुट्ठो परुसेहिं खं २। पुढे फरिसेहि ला०॥ १८. समयाऽधियासए चूपा० शीपा० । "अवि हण्णू अवि हन्यमानः सम्यग् अधियासए, अधवा अविहण्णू इति हन्यमानो न हन्यात कश्चित्" चू० । “पाठान्तरं वा समयाऽहियासए त्ति समतया इति" शी०॥ Jain Education International • For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy