________________
[६१२
११२
सूयगडंगसुत्ते पढमे सुयक्खंधे ६१२ 'तिउट्टति तु मेधावी, जाणं लोगंसि पावगं ।
तिउटृति पावकॅम्माणि, नवं कम्ममकुव्वओ॥६॥ ६१३ अकुव्वतो णवं नैत्थि, कम्मं नाम 'विजाणइ ।
"विन्नाय से महावीरे, जेण जाति ण मिज्जती ॥७॥ ५ ६१४ नं मिजति महावीरे, जस्स नत्थि पुरेकडं ।
वाऊ व जालमच्चेति, पिया लोगसि इथिओ॥ ८॥ ६१५ इथिओ जे ण "सेवंति, आदिमोक्खा हु ते जणा।
ते जणा "बंधणुम्मुक्का, नावकंखंति जीवितं ॥९॥ ६१६ जीवितं पिट्ठतो किच्चा, अंतं पावंति कम्मुणा ।
कम्मुणा "संमुहीभूया, जे मग्गमणुसासति ॥१०॥
१. तिउट्टति(ती खं १) उ मे खं १,२ पु १,२ । “अतिउदृती त मेधावी० सिलोगो । अतीव त्रुट्यत अइउदृइ अतीत्य वा वदृति अतिउदृती" चू० । “त्रिभ्यो मनोवाकायेभ्योऽशुभेभ्यस्त्रुव्यति, यदि वा अतीव सर्ववन्धनेभ्यः [तुदृति-प्र०] त्रुट्यति मुच्यते अतित्रुध्यति संसारादतिवर्तते" शी० ॥ २. लोगस्ल चू०॥ ३. तुमुते पु १ । खिजति चू०॥ ४. कम्माइं खं ३ पु १, २ ला०॥ ५. जत्थी खं १॥ ६. विजाणतो खं २ पु १, २ ला० चू० । “विजानतो हि..." बन्धः स्यात्" चू० ॥ ७. णचाण से खं १ पु १, २ ला० चू० । “विज्ञाय" शी० ॥ ८.जे ण इत्यपि पदच्छेदश्चिन्तनीयः । जेण जाई न मिज्जति पु १, २ ला० । जेण जाई निमजति खं २ । "सर्वकर्मक्षये सति न पुनरायाति न वा मजते संसारोदधौ” चू०, एतदनुसारेण ण आयाति ण मजते इति च० सम्मतः पाठो भवेत । "महावीरः ......तत् करोति येन कृतेन अस्मिन् संसारोदरे न पुनर्जायते तदभावाच नापि म्रियते, यदिवा जात्या नारकोऽयं तिर्थग्योनिकोऽयमित्येवं न मीयते न परिच्छिद्यते" शी०॥ ९. न मिजति खं २ पु १, २ ला०। ण मजते चू० । "ण मिजई इत्यादि (ण मिज इत्यादि -प्र०)" शी० । ण भिजती शीपा०,(१) "जातिजरामरणरोगशोकैर्वा....."न भ्रियते न पूर्यते" शी० । “मीयते भ्रियते पूर्यते” इति ३८३ तमस्य सूत्रस्य शी० वृत्तौ ॥ १०. पुरेरयो चू० ॥ ११. वाउ व्व जालमच्छेती खं १ । "वायू व जालं अंचेति यथा वायुः दीपज्वाला अंचेति कंपेति नोल्लसतीत्यर्थः एवं स भगवान् प्रियः(याः) लोकस्य स्त्रियः अंचेति......"न ताभिरञ्चते" चू०। “वायुर्यथा....... अग्निज्वालाम्...... अत्येति..... पराभवति....."एवं लोके....."प्रिया:..:.'अत्येति अतिक्रामति, न ताभिर्जीयते" शी०॥ १२. इस्थितो खं २ पु १, २ ला०॥ १३. सेवेंति आतीमोक्खा खं १॥ १४. सू० ४२० ॥ १५. अतीतं पिच्छतो चू० ॥ १६. कम्मुणं चू० शी० अनुसारेण । कम्मुणा शीपा० । “अंतं पावंति सर्वकर्मणाम्" चू०। “कर्मणां ज्ञानावरणादीनाम्..... अथवा कर्मणा सदनुष्ठानेन" शी० ॥ १७. संमुहाभूता खं १ । सम्मुहब्भूतो चू० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org