________________
११३
६२३]
पण्णरसमं अज्झयणं जमतीतं । अणुसासणं पुढो पाणे, वसुमं पूयणासते । अणासते जते दंते, दढे आरयमेहुणे ॥११॥ णीवारे य न लीएजा, छिन्नंसोते अणाइले । अणाइले सया दंते, संधि पत्ते अणेलिसं ॥१२॥ अणेलिसस्स खेतण्णे, ण विरुज्झेज केणइ । मणसा वयसा चेव, कायसा चेव चक्खुमं ॥ १३ ॥ "से हु चक्खू मणुस्साणं, जे "कंखाए तु अंतए । अंतेण खुरो वहती, चक्कं अंतेण "लोट्टति ॥ १४ ॥ अंताणि धीरा सेवंति, तेण अंतकरा इहं । .
इह माणुस्सए ठाणे, धम्ममाराहिउं णरा ॥१५॥ ६२२ निद्वितट्ठा व देवा वाँ, उत्तरीए इमं सुतं ।
सुतं च मेतमगेसिं, अमणुस्सेसु णो तहा ॥ १६ ॥ ६२३ अंतं करेंति दुक्खाणं, इहमेगेसि आहितं ।
आघायं पुणे एगेसिं, दुलभेऽयं समुस्सए ॥१७॥
१. अणुसासति पुढो पाणे वुसिमं पूयं णाऽऽसंसति चू० । “अणुसासणं (अणुसासइ प्र०) इत्यादि,...."अनुशासनं धर्मदेशनया सन्मार्गावतारणं तत् पृथक् पृथक् .....'प्राणिषु...... भवति। "वसु.."संयमः,".."वसुमान् पूजनास्वादकः" शी० ॥२. पूयणासए खं १॥ ३. अणा[सते] सदा दंते चू० । अणासवे चूपा० । अणासए जए ला० । “भनाशयः...... यतः....."दान्तः" शी०॥ ४. णीयारे व ण खं १। णीयारे व ण लिज्जेज्जा चू०॥ ५. सोयमणाविले खं १। “अनाविलः अकलुषः...."अनाकुलो वा......", एवम्भूतश्च अनाविलोऽनाकुलो वा सदा....."दान्तो भवति" शी० । शी० अनुसारेण अणाउले इति पाठान्तरं भाति ॥ ६. दृश्यतामुपरितनं टिप्पणम् ॥ ७. संधि(धि पु २) पत्ते मणेलिसं खं २ पु २। संधीपत्तमणेलिसंखं १॥ ८.खेयण्णे खं २ पु १,२ ला० । खेअन्ने ला० ॥ ९. केणई पु १,२ ला० । केणयि चू०॥ १०. अंतए चू० ॥ ११. से हु चक्खु खं २ पु २। से चक्खु लोगस्सिध जं मंखाय करेति अंतगं चू०॥ १२. कंखा उ पु १, २ ला०॥ १३. पोहती खं १। लोहती चू०॥१४. °स्सते खं १॥ १५. व खं १॥ १६. °रिए इमं खं २ । रीए त्ति मे सुयं पु १। “उत्तरीयं ति अणुत्तरोववादिया कप्पेसु वा.."उत्तरीकेषु स्थानेषूपपद्यन्ते, नाभियोग्या इत्यर्थः । अजसुहम्मो जंबु भणति इति मया सुयं तित्थगरसगासातो" चू०। “एतल्लोकोत्तरीये प्रवचने श्रुतम्" शी० ॥ १७. °मेगेहिं खं २ पु १, २ ला०॥ १८. °णमेगेसिं खं १॥ १९. स्सते खं २ पु १, २ ला०॥ सू.८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org