SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ सूयगडंग सुत्ते पढमे सुयकखंधे ६२४ इतो विद्धंसमाणस्स, पुणो संबोहि दुल्लभा । दुल्लभाउ तहच्चा णं, जे धम्मट्ठ वियागरे ॥ १८ ॥ ६२५ जे धम्मं सुद्ध मक्खंति, पडिपुण्णमणेलिसं । अणेलिसस्स जं ठाणं, तस्स जम्मका कुँतो ॥ १९ ॥ ५ ६२६ कुँतो कताई मेधावी, उप्पज्जंति तहागता । तहागता ये अपडिण्णा, चक्खू लोगस्सऽणुत्तरा ॥ २० ॥ ६२७ अणुत्तरे य ठाणे से, कासवेण पंवेदिते । जं किच्चा णिवुडा एगे, निहं पावंति " पंडिया ॥ २१ ॥ ६२८ पंडिए वीरियं लद्धुं, निग्घायायें पवत्तगं । धुणे पुव्वकै कम्मं, नवं चवि न कुव्वति ॥ २२ ॥ ६२९ न कुव्वती महावीरे, अणुपुव्वैकडं रयं । रयसा संमुहीभूते, कम्मं हेच्चाण जं मतं ॥ २३ ॥ ११४ १. दुल्लभाउ ( भो ?) तहच्या तो खं २ पु १, २ ला०। दुल्लभा य तहच्चा जे धम्मट्ठी विदितपरापरा इति चू० अनुसारेण पाठो भाति । “दुल्लभा य तहच्या जे, अर्चा लेश्या, तधेति तेन प्रकारेण, तथा अर्चा येषां ते इमे तधचा यथा तीर्थकरा विसुद्धाचः, अथवा यथा प्रतिपत्तौ लेश्या तथा चात्यन्तं भवति दुल्लभा, धर्म एवार्थः परं शोभनं तद्यथा मोक्षो मोक्षसाधनानि च, अपरम् अशोभनं मिथ्यादर्शना ऽविरत्यज्ञानादि, धर्मार्थस्य विदितं परापरं यैस्ते दुर्लभाः धम्मट्ठी विदितपरापराः " चू० । “ तथा दुर्लभा दुरापा, तथाभूता सम्यग्दर्शनप्राप्तियोग्या अर्चा लेश्या यदिवा अर्चा मनुष्यशरीरं, जन्तूनां ये धर्मरूपमर्थे धर्मार्थ व्याकुर्वन्ति, ये धर्मप्रतिपत्ति योग्या इत्यर्थः तेषां तथाभूताच सुदुर्लभा भवतीति" शी० ॥ २. धम्मं वि° ला० । धम्मट्ठ (धम्मट्ठि , खं २, धम्मेट्ठि पु२) वितागरे पु १, २ खं २ । दृश्यतामुपरितनं टिप्पणम् ॥ ३. कभी खं १ ॥ ४. कुतो कताई खं २ पु १, २ ला० । कतो कयाति खं १ । कुतो कदायि चू० । “कु( क - प्र०)ओ कयाइ इत्यादि " शी० ॥ ५. य नास्ति खं २ पु १, २ ला० ॥ ६. अप्प खं २ पु २ ॥ ७. अत्तस्स चू० पाठो भाति, “आत्मनश्चक्षुर्भूताः " चू० ॥ ८. ठाणे य का खं २ पु २ ला० । “अनुत्तरं स्थानं, तच्च सत्संयमाख्यम् " शी० ॥ ९ पवेइते खं २ पु १,२ला० ॥ १०. णिव्वुता चू० ॥ ११. पंडिए चू० पाठः प्रतीयते । “पण्डितः, पापाड्डीनः पण्डितः, अनेके एकादेशः " चू० । " पण्डिताः पापाडीनाः " शी० ॥ १२. यात प° खं २ | 'याय पवत्तए चू०पाठो भाति, " कर्मनिर्घातनाय प्रवर्तते " चू० । “निर्घाताय निर्जरणाय प्रवर्तकं पण्डितवीर्यम् " शी० ॥ १३. कतं चू० ॥ १४. वावि खं १, २ पु २ । “ संयमेन च नवं कुरुते " चू० । " नवं च अभिनवं च न करोति " शी० ॥ १५. 'पुब्वं क' खं २ ॥ १६. सम्मुहीभूता चू० । " अथवा सम्मुहा उद्भूताः उत्तीर्णा इत्यर्थः " चू० एतदनुसारेण 'संमुहु भूता' चूर्णौ पाठान्तरं भाति । दृश्यतां सू० ६१६ टि० १७ ॥ · Jain Education International [ ६२४ For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy