SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ११५ ६३१] ६३० पण्णरसमं अज्झयणं जमतीतं । मतं सव्वसाहूणं, तं मयं सल्लकत्तणं । सोहइत्ताण तं तिण्णा, देवा वा अभविंसु ते ॥२४॥ अभविंसु पुरा वीरा, आगमिस्सा वि सुव्वता । दुण्णिबोहस्स मग्गस्स, अंतं पादुकरा तिण्ण ॥ २५॥ त्ति बेमि । ६३१ ॥ जमती[तं] सम्मत्तं पञ्चदशमध्ययनम् ॥ . १. जं मयं ला० । तं मदं पु १। तम्मदं खं २ पु २। जं मतं सल्लगत्तणं खं १। “यत् सर्वसाधुमतं तदिदमेव...'"कर्मशल्यं कृन्तति” चू० । “सर्वसाधूनां यद् मतम् अभिप्रेतं तदेतत् सत्संयमस्थानम्" शी०। चू० शी० अनुसारेण तमेतं इत्यपि पाठोऽत्र संभवेत् ॥ २. साहतित्ताण खं १। साधइत्ताण चू० ॥ ३. धीरा खं २ पु १, २ ला० । “विराजन्त इति वीराः" चू०। “महावीराः कर्मविदारणसहिष्णवः" शी०॥४. बेमि। छ। जमती सम्मतं । छ। १५। छ। -खं १ । बेमि। जमई सम्मत्तं पंचदशमध्ययनं १५। ग्रंथ ७५०। -पु १। बेमि । छ । पंचदशमध्ययनं-खं २। जमईयं सम्मत्तं पंचदशमध्ययनं समाप्तं (पूर्ण ला.) -पु २ ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy