________________
कतिपयानि विशिष्टानि टिप्पणानि
प्राणिवधात् कर्तुरधर्मः, यथा अग्निसंयोगाद् दाहः' इति निर्ग्रन्थाः। तेषां परस्त्रीदर्शनसंस्पर्शन एष प्रसङ्गः, निग्रेन्थशिरोलुञ्चने च कष्टतपोदेशने च शास्तुः, तद्विसूचिकामरणे च दातुः, वैद्यानां चातुरपीडने. मरणे च मात-गर्भस्थयोश्च, अन्योन्यदःखनिमित्तत्वात। वध्यस्यापि च तत्सम्बन्धाद अग्निस्वाश्रयदाहवत्। कारयतश्चाप्रसङ्गः, तदसम्बन्धात्, परेणानिं स्पर्शयतस्तेनादाहवत्। अचेतनानां च काष्ठादीनां गृहपाते प्राणिनां वधात पापप्रसङ्गः। न वा दृष्टान्तमात्रात् सिद्धि रति"-बौद्धाचार्थवसुबन्धविरचितस्य अभिधर्मकोशभाष्यस्य चतुर्थे कोशस्थाने पृ० ६८७। दृश्यतां पृ०२२६ पं०५ इत्यस्य टिप्पणम् ॥
पृ. ९ पं० ११ पुत्तं पि ता समारंभ..."। "पुत्तं पि ता समारंभ. सिलोगो। [पृ० ३८ पं० १२].."अथ द्वितीयावसाने सूत्रम्-'पुत्तं पि ता समारब्भ आहारट्टमसंजते' [पृ० ३९ पं० २१]।"--सूत्रकृताङ्गचूर्णि।
तुलना--"पुत्तदार पि चे हन्त्वा, देति दानं असञ्बतो। भुञ्जमानो पि सप्पो , न पापमुपलिम्पती ति ॥ १९३॥"--सुत्तपिटके खुद्दकनिकाये जातकपालि [भाग १], २४६ बालोवादजातकं । ___“कथं च, भिक्खवे, कबळीकारो आहारो दट्ठब्बो? सेय्यथापि, भिक्खवे, द्वे जायम्पतिका परित्तं सम्बलं आदाय कन्तारमग्गं पटिपजेय्यु। तेसमस्स एकपुत्तको पियो मनापो। अथ खो तेसं, भिक्खवे, द्विन्नं जायम्पतिकानं कन्तारगतानं या परित्ता सम्बलमत्ता सा परिक्खयं परियादानं गच्छेय्य। सिया च नेसं कन्तारावसेसो अनतिण्णो। अथ खो तेसं, भिक्खवे, द्विन्नं जायम्पतिकानं एवमस्स-'अम्हाकं खो या परित्ता सम्बलमत्ता सा परिक्खीणं परियादिण्णा। अत्थि चायं कन्तारावसेसो अनितिण्णो। यन्नन मयं इमं एकपुत्तकं पियं मनापं वधित्वा वल्लूरं च सोण्डिकं च करित्वा पुत्तमंसानि खादन्ता एवं तं कन्तारावसेसं नित्थरेय्याम, मा सब्बेव तयो विनस्सिम्हा' ति। अथ खो ते, भिक्खवे, ६ जायम्पतिका तं एकपुत्तकं पियं मनापं वधित्वा वल्लूरं च सोण्डिकं च करित्वा पुत्तमंसानि खादन्ता एवं तं कन्तारावसेसं नित्थरेय्यु, ते पुत्तमंसानि चेव खादेय्यु, उरे च पटिपिसेय्यु–'कहं, एकपुत्तक, कहं, एकपुत्तका' ति।" तं किं मञथ, भिक्खवे, अपि नु ते दवाय वा आहारं आहारेय्युं, मदाय वा आहारं आहारेय्युं, मण्डनाय वा आहारं आहारेय्यु, विभूसनाय वा आहारं आहारेय्यु" ति? “नो हेतं, भन्ते"। "ननु ते, भिक्खवे, यावदेव कन्तारस्स नित्थरणत्थाय आहारं आहारेय्युं" ति? "एवं, भन्ते"। "एवमेव ख्वाह. भिक्खवे. कबळीकारो आहारो दब्बो ति वदामि। कबकीकारे, भिक्खवे. आहारे परिझाते पञ्चकामगुणिको रागो परिजातो होति। पञ्चकामगुणिके रागे परिझाते नत्थि तं संयोजनं येन संयोजनेन संयुत्ते अरियसावको पुन इमं लोकं आगच्छेय्य।"--सुत्तपिटके संयुत्तनिकायपालि [भाग २] पुत्तमंसमुत्तं पृ० ८४।
पृ०९ पं० ३३ 'किमंग []णरपुत्र' इति शुद्धः पाठः।
पृ० ११ पं०२-३ मच्छा वेसालिया...। तुलना-“मच्छा व झीणपाणीया कंकाणं घासमागता।" इसिभासियाई अ०४१. पृ०९१। __ पृ० ११५०८-१४ देवउत्ते...." । तुलना-"आसीदिदं तमोभूतमप्रज्ञातमलक्षणम्। अप्रतlमविज्ञेयं प्रसुप्तमिव सर्वतः॥५॥ ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम्। महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः ॥ ६॥ योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः। सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्धभौ ॥७॥ सोऽभिध्याय शरीरात्स्वात्सिसूक्षुर्विविधाः प्रजाः। अप एव ससर्जादौ तासु बीजमवासृजत् ॥ ८॥ तदण्डमभवमिं सहस्रांशुसमप्रभम्। तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥९॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्व तेन नारायणः स्मृतः ॥१०॥ यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम्। तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥११॥ तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम्। स्वयमेवात्मनो ध्यानात्तदण्डमकरोद् द्विधा ॥ १२॥ ताभ्यां स शकलाभ्यां च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org