SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ३६० सूत्रकृताङ्गसूत्रे तृतीयं परिशिष्टम् एवं पस्सामि, अथ च पनाहं न वदामि-'तं जीवं तं सरीरं ति वा अझं जीवं अनं सरीरं ति वा"सुत्तपिटके दीघनिकायपालि [भाग १], महालिसुत्त पृ० १३४, जालियसुत्त पृ० १३६ । पृ० ४ पं० ५ चत्तारि...'। तुलना-"पुन च परं, भिक्खवे, भिक्खु, इममेव कार्य यथाठितं यथापणिहितं धातुसो पचवेक्खति-अत्थि इमस्मि काये पथवीधातु, आपोधितु, तेजोधातु, वायुधातु' ति।" -सुत्तपिटके मज्झिमनिकायपालि, [भाग ३] उपरिपण्णासकं पृ० १५३॥ दृश्यता बौद्धाचार्यवसुबन्धुविरचितस्य अभिधर्मकोशभाष्यस्याष्टमे कोशस्थाने पुद्गलविनिश्चयः पृ० १२०४। “ च. भिक्खवे. नामरूपं ? वेदना, सञ्जा, चेतना, फस्सो, मनसिकारो-इदं वच्चति नाम। चत्तारो च महाभूता, चतुन्नं च महाभूतानं उपादायरूपं। इदं वुच्चति रूपं। इदं च नाम, इदं च रूपं। इदं वुचति भिक्खवे, नामरूपं"- सुत्तपिटके संयुत्तनिकायो [भाग २] पृ० ५। पृ० ५ पं० ८-पृ० ६ पं० २ वेदयंति...'तुलना-सू० ६६३-६६५। पृ० ३५६ । “सन्ति पनेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो सयंकतं सुखदुक्खं अत्ता च लोको च..."....... परकतं...। ....."सयंकतं च परंकतं च..."सन्तेके समणब्राह्मणा एवंवादिनो एवंदिढिनो'भसयंकारं अपरंकारं अधिञ्चसमुप्पन्नं सुखदुक्खं अत्ता च लोको च, इदमेव सच्चं मोघमनं'ति"सुत्तपिटके उदानं नानातित्थियसुत्तं पृ० १४६-१४७, १४९, संयुत्तनिकायपालि अञतित्थियसुत्तं पृ० ३० । पृ० ७ पं० १३ एवमण्णाणिया...."। तुलना पृ० ३५८ पं० ३५॥ पृ. ९ पं० ३ किरियावाइदरिसणं। तुलना-“अथ खो सीहो सेनापति येन निगण्ठो नातपुत्तो तेनुपसङ्कमि उपसंकमित्वा निगण्ठं नातपुत्तं एतदवोच-'इच्छामहं, भन्ते, समणं गोतमं दस्सनाय उपसमितुं' ति। 'किं पन त्वं, सीह, किरियवादो समानो अकिरियवादं समणं गोतमं दस्सनाय उपसङ्कमिस्ससि ? समणो हि, सीह, गोतमो अकिरियवादो, अकिरियाय धम्मं देसेति, तेन च सावके विनेती' ति।..."अथ खो सीहो सेनापति'..."भगवन्तं एतदवोच-'सुतं मेतं भन्ते अकिरियवादो समणो गोतमो, अकिरियाय धम्म देसेंति, तेन च सावके विनेती' ति। "कच्चि ते, भन्ते, भगवन्तो वुत्तवादिनो?....."अहं हि, सीह, अकिरियं वदामि कायदुचरितस्स वचीदुचरितस्स मनोदुचरितस्स, अनेकविहितानं पापकानं अकुसलानं धम्मानं अकिरियं वदामि । अयं खो, सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य-अकिरियवादो समणो गोतमो....।..."अहं हि, सीह, किरियं वदामि कायसुचन्तिस्स वचीसुचरितस्स मनोसुचरितरस, अनेकविहितानं कुसलानं धम्मान किरियं वदामि । खो. सीह, परियायो, येन मं परियायेन सम्मा वदमानो वदेय्य-किरियवादो समणो गोतमो, किरियाय धम्म देसेति, तेन च सावके विनेती' ति।"-विनयपिटके महावग्गपालि, सीहसेनापतिवत्यु, पृ० २४८-२५० । सुत्तपिटके अंगुत्तरनिकायपालि [भाग ३], अट्ठकनिपात, पृ० २९३-२९६ ॥ पृ०९ पं० ५-९ जाणं काएण...''एए उ तओ आयाणा"....तुलना-"इ आवसो गोतम, तिण्णं दण्डानं एवं पटिविभत्तानं एवं पटिविसिट्टानं कायदण्डं निगण्ठो नातपुत्तो महासावज्जतरं पञापेति पापस्स कम्मस्स किरियाय पापस्स कमस्स पवत्तिया, नो तथा वचीदण्डं नो तथा मनोदण्डं ति।......“इमेसं खो अहं, तपस्सि, तिण्णं कम्मानं एवं पटिविभत्तानं एवं पटिविसहानं मनोकम्म महासावजतरं पञपेमि पापस्स कमस्स किरियाय, पापस्स कम्मस्स पवत्तिया, नो तथा कायकम्म, नो तथा वची कम्मं ति"-सुत्तपिटके मज्झिमनिकायपालि [भाग २] मज्झिमपण्णासकं उपालिसुत्तं, पृ० ४३-६० "प्राणातिपातः सञ्चिन्त्य परस्याभ्रान्तिमारणम् ॥४॥७३॥ यदि 'मारयिष्याम्येनम्' इति संज्ञाय परं मारयति तमेव च मारयति, नान्यं भ्रमित्वा-इयता प्राणातिपातो भवति।........"अबुद्धिपूर्वादपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy