________________
कतिपयानि विशिष्टानिटिप्पणानि ओपपातिका पे० 'नत्थि सत्ता ओपपातिका पे... अत्थि च नत्थि च सत्ता ओपपातिका... पे... नेवत्थि न नत्थि सत्ता ओपपातिका पे..."अत्थि सुकतदुक्कटानं कम्मानं फलं विपाको 'पे०
"नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको...पे०...अत्थि च नत्थि च सुकतदुक्कटानं कम्मानं फलं विपाको पे..."नेवत्थि न नत्थि सुकतदुक्कटानं कम्मानं फलं विपाको 'पे..."होति तथागतो परं मरणा'"पे०."न होति तथागतो परं मरणा"पे०."होति च न होति च तथागतो परं मरणा'""पे.... नेव होति न होति तथागतो परं मरणा ति इति चे मं पुच्छसि, नेव होति न न होति तथागतो परं मरणा ति इति चे मे अस्स, नेव होति न न होति तथागतो परं मरणा ति इति ते नं ब्याकरेय्यं। एवं ति पि मे नो, तथा ति पि मे नो, अञथा ति पि मे नो, नो ति पि मे नो, नो नो ति पि मे नो' ति।
"इत्थं खो मे, भन्ते, सञ्जयो बेलट्ठपुत्तो सन्दिट्ठिकं सामञफलं पुट्ठो समानो विखेपं ब्याकासि । सेय्यथापि, भन्ते, अम्बं वा पुट्ठो लबुजं ब्या करेय्य, लबुजं वा पुट्ठो अम्बं ब्याकरेय्य, एवमेव खो मे, भन्ते, सञ्जयो बेलट्टपुत्तो सन्दिट्टिकं सामञफलं पुट्ठो, समानो विक्खेपं ब्याकासि । तस्स मय्हं, भन्ते, एतदहोसि—'अयं च इमेसं समणब्राह्मणानं सब्बबालो सब्बमूळ्हो। कथं हि नाम सन्दिट्टिकं सामञ्जफलं पुट्ठो समानो विक्खेपं ब्याकरिस्सती' ति। तस्स मय्हं, भन्ते, एतदहोसि-'कथं हि नाम समणं वा ब्राह्मणं वा विजिते वसन्तं अपसादेतब्बं मञय्या' ति। सो खो अहं, भन्ते, सञ्जयस्स बेलट्रपत्तस्स भासितं नेव अभिनन्दि नप्पटिक्कोसिं। अनभिनन्दित्वा अप्पटिक्कोसित्वा अनत्तमनो, अनत्तमनवाचं अनिच्छारेत्वा, तमेव वाचं अनुग्गण्हन्तो अनिक्कुजन्तो, उठायासना पक्कमि।
बुद्धवादो] सोहं, भन्ते, भगवन्तं पि पुच्छामि। सक्का महाराज। तेन हि, महाराज, त वेत्थ पटिपुच्छिस्सामि....."यो ते सो पुरिसो दासो कम्मकारो पुब्बुट्ठायी पच्छानिपाती किङ्कारपटिस्सावी मनापचारी पियवादि मुखुल्लोकको, सो देव केसमस्सुं ओहारेत्वा कासायानि वत्थानि आच्छादेत्वा अगारस्मा अनगारियं पब्बजितो। सो एवं पब्बजितो समानो कायेन संवुतो विहरति, वाचाय संवतो विहरति, मनसा संवुतो विहरति, घासच्छादनपरमताय सन्तुट्ठो अभिरतो पविवेके' ति। अपि नु त्वं एवं वदेय्यासि —'एतु मे, भो, सो पुरिसो पुनदेव होतु दासो..." ति ? नोहेतं, भन्ते।...''इदं खो ते, महाराज, पढमं दिढेव धम्मे सन्दिट्टिकं सामञफलं पञ्चत्तं" ति। -सुत्तपिटके दीघनिकायपालि [भाग १] सामञफलसुत्त पृ० ४१-५३ ।
पृ० ३ पं० १ जहा य पुढवीथूभे....' । तुलना-सू० ८३३-८३४। “अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च॥ २॥२९॥" - कठोपनिषद्।
पृ. ३ पं०६ पेच्चा ण ते संति'..."। तुलना—सू०६४८-६९३ । दृश्यतां पृ०३५७ पं०२१॥ रायपसेणियसुत्तं। “सन्तेके समणब्राह्मणा एवंवादिनो एवंदिट्ठिनो-तं जीवं तं सरीरं, इदमेव सच्चं मोघमञ्ज' ति"-सुत्तपिटके उदानं, पठमनानातित्थियसुत्तं, पृ० १४२ ।
पृ०३ पं० १४ संति पंच..."। तुलना-सू० ६५७ । पृ०३५६ पं०७॥
पृ० ४ पं० ३ पंच खंधे....." । तुलना-"पश्चिमे, भिक्खवे, उपादानक्खन्धा। कतमे पञ्च १ रूपुपादानक्खन्धो, वेदनुपादानक्खन्धो, स पादानक्खन्धो, सवारुपादानक्खन्धो, विज्ञाणुपादानक्खन्धो। इमे खो, भिक्खवे, पञ्चुपादानक्खन्धा।" -सुत्तपिटके अंगुत्तरनिकायपालि [भाग ४] नवकनिपात पृ० १९२॥
पृ० ४ पं० ४ अन्नो अणन्नो णेवाऽऽहु... " । तुलना-“अहं खो पनेतं, आवुसो, एवं जानामि
१. तुलना--"जे पुवुट्टाई णो पच्छाणिवाती, जे पुव्वुट्टाई पच्छाणिवाती"-भाचाराङ्गसूत्रम् सू० १५८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org