________________
[सू०४
सूयगडंगसुत्ते पढमे सुयक्खंधे ४ जस्सि कुले समुप्पन्ने जेहिं वा संवसे णरे ।
ममाती लुप्पती बाले अन्नमन्नेहिं मुच्छिए ॥ ४॥ ५ वित्तं सोयरिया चेव सव्वमेतं न ताणए ।
संखाए जीवियं चेव कम्मणा उ तिउति ॥५॥ ६ एए गंथे विउक्कम्म एगे समण-माहणा ।
अयाणंता विउस्सिता सत्ता कॉमेहिं माणवा ॥ ६॥ ७ संति पंच महब्भूया इहमेगेसिमाहिया ।
पुढवी आऊ तेऊ वाऊ आगासपंचमा ॥७॥
.
५
८ एते पंच महब्भूया तेब्भो एगो त्ति आहिया ।
अँह एसिं विणासे उ विणासो होइ "देहिणो ॥८॥
१. जंसी कुले समुप्पण्णो चू० । “जस्सि(जंसि-प्र०)मित्यादि" शी० ॥ २. "जेहिं वा सद्धिं संवसति" आ० सू० ६४, ६६, ६७, ८१॥ ३. ताणते खं १ । “न त्राणाय भवति" चू० शी०॥ ४. संधाति जीवितं चेव चू०। “संधाति जीवितं चेव, समस्तं धाति संधाति, मरणाय धावति। ....... 'पठ्यते च-संखाए जीवितं चेव कम्मणा उ तिउद्दति। संखाए त्ति ज्ञात्वा जाणणासंखाए ‘अणिचं जीवितं 'ति तेण कम्माई कम्महेतू य त्रोडेज ।” चू० । “एतद्...'न त्राणाय रक्षणाय भवतीत्येतत् संख्याय ज्ञात्वा, तथा जीवितं च प्राणिनां स्वल्पमिति संख्याय कर्मणः सकाशात् त्रुट्यति'....", तुरवधारणे, त्रुध्यत्येवेति। यदिवा कर्मणा क्रियया संयमानुष्ठानरूपया, बन्धनात् त्रुट्यति, कर्मणः पृथग् भवतीत्यर्थः ।" शी० ॥ ५. कम्मुणा खं १। दृश्यतामुपरितनं टिप्पणम् । तुलना-आ. सू० २३० टि० १७। “कर्माष्टमेदम् , तस्मात् त्रुटिष्यतीति त्रुट्यति" आशी०॥ ६. सं० विना-विउस्सित्ता खं १ । विमोसित्ता खं २ । विमोस्सिता ला। विउसिंता पु १। विओसिता पु २। “अयागंता वियोसिया, अयाणंता विरति-अविरतिदोसे य, विविधं ओसिता विओसिता बद्धा इत्यर्थः, बीभत्सं वा उत्सृता विउस्सिता" चू० । “विविधमनेकप्रकारम् उत् प्राबल्येन सिता बद्धाः" शी० ॥ ७. “कामाः शब्दादयः, मनोरपत्यानि मानवाः ।.... 'गृहस्था अप्पसत्थिच्छा कामेसु इच्छाकामेसु मयणकामेसु वा सत्ता" चू० । “मानवाः पुरुषाः सक्ताः गृद्धा अध्युपपन्नाः कामेसु इच्छामदनरूपेषु" शी० । तुलना-"सत्ता कामेहिं माणवा" आ० सू० १८० । “एवं सत्ता कामेहिं माणवा, सत्ता रत्ता मच्छिता अप्पसत्थिच्छा कामेसु मदणकामेसु, मणो अवच्चाणि माणवा, लोगे सिद्धं ।" आच०॥ ८. सि आहिता खं १। “एगेसिं ण सव्वेसिं,......माहिता आख्याताः” चू० ॥ ९. ते भो! एक्को खं २ पु १, २ ला० । ते भो! एगो चूपा०॥ १०. अह तेसिं विणासेणं वि खं १। अह एसिँ विणासेण वि° पु १। अध तेसिं विसंयोगे वि° चू०॥ ११. देहिणं खं २ पु१, २ ला० चू०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org