SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीऋषभदेवस्वामिने नमः॥ ॥ श्रीचन्द्रप्रभस्वामिने नमः ॥ ॥ श्रीशंखेश्वरपार्श्वनाथाय नमः॥ ॥ णमो त्थु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स ॥ ॥ नमः श्रीसद्गुरुदेवेभ्यः॥ पंचमगणहरभयसिरिसुहम्मसामिविरइयं बिइयमंगं सूयगडंगसुत्तं । ॥ पढमो सुयक्खंधो ॥ पढमं अञ्झयणं 'समयो' [पढमो उद्देसओ] ॥ नमः श्रीवर्धमानाय । अहँ नमः ॥ १ बुज्झिज्ज 'तिउद्देज्जा बंधणं परिजाणिया । किमाह बंधणं वीरे ? किं वा जाणं 'तिउट्टई १ ॥१॥ २ चित्तमंतमचित्तं वा परिग़िज्झ किसामवि । अन् वा अणुजाणांति एवं दुक्खा ण मुँच्चइ ॥२॥ ३ सयं तिवायए पाणे अदुवा अण्णेहिं घायए । हणंतं वाऽणुजाणाइ वेरं वंदेति अप्पणो ॥ ३॥ १. नमः श्रीवर्धमानाय खं १ । अहं खं २ पु २ । अहं नमः पु १ । नमः श्रीवर्धमान जिनाय । अहं ला०॥ २. तितुट्टेजा पु १ ला० । तिकुटेजा पु २॥ ३. किमाहु बंधणं धीरे पु १ चू० । “किमाह बंधणं धीरे..... बद्धयादीन गुणान् दधातीति धीरः" चू०। “किमाह किमुक्तवान बन्धनं वीरः तीर्थकृत्" शी० ॥ ४. तिउट्टति चू० ॥ ५. °मत्तमचित्तं वा परिगिज्म कसामवि खं १॥ ६. °णाए एवं खं २ पु १, २ । णा एवं ला०॥ ७. मुञ्चती खं १ पु १॥ ८. घातये चू०॥ ९. चू० विना-वड्ढति खं १ । वड्ढइ खं २ पु १, २ ला० । तुलना-मा० सू० ९३, ११४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy