SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ८२ विषयानुक्रमः सूत्राङ्काः विषयः पृष्ठाकाः ८४५ वनखण्डे भगवान् महावीरो गौतमस्वामी च विहरतः, तत्र गौतमस्वामिनः समीपे श्रीपार्श्वनाथतीर्थकरसन्तानीयस्य पेढालपुत्रस्य उदकस्य आनमनं प्रश्नश्च 'भवतां श्रमणाः श्रमणोपासकान् ‘स'हिंसाप्रत्याख्यानं' कारयन्ति, किन्तु 'स'स्थाने 'सभूत'शब्दं प्रयुज्य प्रत्याख्यानं कारयितव्यम्' इति उदकस्य गौतमस्वामिने कथनम्। भगवना गौतमस्वामिना भूनशब्दस्यानावश्यकत्वप्रतिपादनम् भगवतो गौतमस्वामिन उदकेन सह संवादः भगवतो महावीरस्यान्तिकमागस्य उदकेन पञ्चमहावतिकसप्रतिक्रमणधर्मस्याङ्गीकरणम् ८४७-८४८ ८४९-८७२ ८७३ २३९ २३९-२४० २४०-२५७ २५७ २५९-३७६ २५९-३४४ २५९-३०३ ३०३-३४४ ३ परिशिष्टानि प्रथमं परिशिष्टं विशिष्टशब्दसूचिः' [२] प्रथमश्रुतस्कन्धान्तर्गतविशिष्टशब्दसूचिः [२] द्वितीयश्रुतस्कन्वान्तर्गतविशिष्टशब्दसूचिः द्वितीयं परिशिष्टं 'सूत्रकृताङ्गगाथानामकारादिक्रमः' । तृतीयं परिशिष्ट 'कतिपयानि विशिष्टानि टिप्पणानि' । शुद्धि वृद्धिपत्रकम् ३४५-३५४ ३५५-३७४ ३७५-३७६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy