________________
विषयानुक्रमः
सूत्राङ्काः
पृष्ठाकाः
७४३ ७४४
२०७ २०७-२०८ २०८-२०९
२०९
विषयः भग्निकायिकजीवानामाहारस्य वर्णनम् वायुकायिकजीवानामाहारस्य वर्णनम् पृथिवीकायिकजीवानामाहारस्य वर्णनम् सर्वजीवानुद्दिश्य सामान्यतो वर्णनम् चतुर्थमध्ययनं 'प्रत्याख्यानक्रिया' अप्रत्याख्याने पापकर्मबन्धः चोदकस्य भाक्षेपः आचार्यस्य परिहारः संयतस्वरूपम्
७४७ ७४८ ७४९-७५२
२१०-२१६
२१० २१०-२११ २११-२१५ २१५-२१६
७५३
२१७-२२१ २१७-२२१
२२२-२३२
२२२ २२२
२२३
पश्चममध्ययनम् 'अनाचारश्रुतम्' ७५४-७८६ विविधानामनाचाराणां वर्णनं तद्वर्जनाय चोपदेशः
षष्ठमध्ययनम् 'आर्द्रकीयम्' ७८७-७८९ भाई प्रति गोशालकस्य वचनम् ७८९-७९२ भाई कुमारस्य गोशालकं प्रति प्रतिवचनम् ७९३ आई प्रति गोशालकस्य वचनम् ७९४-७९६ आईकुमारस्य गोशालकं प्रति उत्तरम् ७९७ पूर्वार्धम् आई प्रति गोशालकस्य वचनम् ७९७-८०० आईकुमारस्य प्रतिवचनम् ८०१-८०२ आई प्रति गोशालकस्य वचनम् ८०३-८११ माईकुमारस्य गोशालकं प्रति उत्तरम् ८१२-८१५ आई प्रति बौद्ध भिक्षूणां वचनम् ८१६-८२८ आर्द्रकुमारस्य बौद्ध भिक्षून् प्रति उत्तरम् ८२९-८३० भाई प्रति ब्राह्मणानां वचनम् ८३१ मार्द्रकुमारस्य ब्राह्मणान् प्रति उत्तरम् ८३२-८३४ ___ आई प्रति त्रिदण्डिनां वचनम् ८३५-८३७ आर्द्रकुमारस्य उत्तरम् ८३८
आई प्रति हस्तितापसानां वचनम् ८३९-८४० आर्द्रकुमारस्य उत्तरम् ८४१
भवसागरतरणोपायः
२२३
२२३ २२३-२२४
२२४ २२४-२२६ २२६-२२७ २२७-२२९
२२९ २३०
२३१ २३१-२३२
२३२ २३२ २३२
२३३-२५८
८४२-८४४
सप्तममध्ययनं नालन्दीयम्' राजगृहान् बहिर्नालन्दायां लेपो नाम श्रमणोपासक मासीत् , तस्य शेषद्रव्यायामुदकशालायां हस्तियामस्य वनखण्डस्य वर्णनम्
२३३-२३६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org