SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सोलसमं अज्झयणं गाहा । उवसग्गपरिण्णा इत्थिपरिण्णा निरयविभत्ती महावीरथुई कुसीलपरिभासिए वीरिए धम्मे समाही मग्गे समोसरणे अहतहिए गंथे जमईए गाहासोलसमे सोलसगे (सोलसगे इति पदं क्वचित् प्रतौ न विद्यते)" इति समवायाङ्गसूत्रे, अत्रेदशी अभयदेवसूरिविरचिता वृत्ति:-" सूत्रकृताङ्गस्य प्रथमे श्रुतस्कन्धे षोडशाध्ययनानि, तेषां च गाथाभिधानं षोडशमिति गाथाभिधानमध्ययनं षोडशं येषां तानि गाथाषोडशकानि..... अहातहिए त्ति यथा वस्तु तथा प्रतिपाद्यते यत्र तद् यथातथिकं, ग्रन्थाभिधायकं ग्रन्थः, जमईए त्ति यमकीयं यमकनिबद्धसूत्रं, गाहेति प्राक्तनपञ्चदशाध्ययनार्थस्य गानाद् गाथा गाधा वा तत्प्रतिष्ठाभूतत्वादिति"॥ १९. सम्मत्तो ॥१६॥ द्वितीयांगसूत्रकृतनाम्नि प्रथमश्रुतस्कंधे षोडशम(शा?)ध्ययनानि समाप्तानि पु १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy