SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ १५६ सूयगडंगसुते बीए सुयक्खंधे [सू० ६९६ तस्स तेप्पत्तियं सौवज्जे ति हिज्जति, पढमे दंडसमादाणे अँट्ठादंडवत्तिए त्ति आहिते । ६९६. [१] अहावरे दोचे दंडसमादाणे अणद्वादंडवॅत्तिए त्ति आहिज्जति, से जहाना केइ पुरिसे जे इमे तसा पाणा भवंति ते 'णो अच्चाए णो अजिणाए णो मंसाए णो सोणियाए एवं हिययाए पित्ताए वसा पिच्छाए पुंच्छा वालाए "सिंगाए विसाणाए दंताए दाढाए हाए हारुणीए अठ्ठीए अट्ठिमिंजए, णो हिंसिंसु मे त्ति, णो हिंसति मे त्ति, णो " हिंसिस्संति मे त्ति, णो पुत्तपोसैंणयाए णो पसुपोसणयाए णो अगारपरिवहणताए णो समणमाहण'वँत्तियछेउं, णो तस्स सरीरगस्स किंचि वि परियादित्ता भवति, से हंता छेत्ता १० भेत्ता लुंपइत्ता विलुंपइत्ता उद्दवइत्ता उज्झिउं बाले वेरस्स आभागी भवति, अणट्ठादंडे | ५. [२] से हाणामए केइ पुरिसे जे इमे थावरा पाणा भवति, तंजहा - इकडा इवा कैढिणा इ वा जंतुगा इ वा परगा हूँ वा "मोरका इ वा तणा है वा कुसाईं १. तप्पत्तितं पा० खं २ पु२ ला० ॥ २. सावज्जं ति खं १ विना । अत्रेदं बोध्यम्- त्रयोदशसु क्रियास्थानेषु सर्वत्र खं १ चू० विना प्रायः सर्वासु प्रतिषु सावज्जं पाठो वर्तते, शौ० अनुसारेणापि सावज्जं पाठः । मु० विना द्वितीये क्रियास्थाने सर्वासु प्रतिषु सावज्जे पाठः । चतुर्थक्रियास्थानत आरभ्य पु १ मध्येऽपि सावज्जे पाठः । आवश्यकचूर्णावपि स एव पाठः । अतः सावज्जे इति पाठस्य प्राचीनता विभाष्य अस्माभिर्मूले स स्थापितः सर्वत्र ॥ ३. भाहिज्जे खं १ मु० विना ॥ ४. अट्ठादंडे ति खं १ मु० विना ॥ ५. वत्तिते त्ति खं १ मु० विना ॥ ६. 'नामते खं २ पा० पु१, २॥ ७ तस्थावरा पाणा ते णो चू० ॥ ८. नो भवाते नो भजिणाते णो मंसाते णो सोणिया एवं हितताए खं १ मु० विना । तुलना - आचा० सू० ५२ ॥ ९. पिंछाए खं १ ला ० ॥ १०. मुच्छाए खं २ ॥ ११. संगाए खं २ पा० पु२ ला० ॥ १२. णहरूणीए खं १ । ण्हरुणीए १। नेहाए भणिए खं २ पु २ । नहाए भणिए पा० ला०। हारुए सं० ॥ १३. मिंजाए खं १ । मिंजाते पा० खं २ पु२ ला ० ॥ १४. हिंसि (सिं- पा० ) सु मे ति णो हिंसति मे ति नो हिंसिस्सामिति खं १ मु० विना । “नैवाहिंसिषुः, नापि हिंसन्ति, नापि हिंसिष्यन्ति मां मदीयं चेति” शी० ॥ १५. मु० विना - हिंसिसि त्ति मे खं १ । हिंसिस्सति ति चू० । दृश्यतामुपरितनं टिप्पणम् ॥ १६. पोसणाए खं १ विना ॥ १७. वत्तणाहेडं मु० । समणमाद्दणहेतुं चू०॥ १८. प्रतिषु पाठाः किंचि परितादित्ता खं १ । किंचि परियादित्ता पु १ । किंचि चि परियादित्ता खं २ पा० ला० सं० मु० । किंचि वप्पतिरियादत्ता पु २ । " नो तस्य शरीरस्य किमपि परित्राणाय तत् प्राणव्यपरोपणं भवति" शी० । दृश्यतां पृ० १५७ पं० ३ ॥ १९. उवद खं २ पु २ । तुलना - आचा० सू० ६६, ९४ ॥ २०. जहा वा केद्र खं १ ॥ २१. इक्कड तिवा खं १ । तुलना आचा० सू० ४५५ ॥ २२. पु २ विना – कढिणा वि खं १। कडिणा इ खं १ विना ॥ २३, २५, २६. दिवा खं १ ॥ २४. मेरका दि वा खं १ | मोक्खाइ वा मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy