SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १३१ ६५०] पढमं अज्झयणं 'पोंडरीयं' [२] 'से जहाणामए केइ पुरिसे मुंजाओ इसीयं अभिनिव्वट्टित्ताणं उवदंसेजा-अयमाउसो! मुंजो, अयं इसीया, < एवामव नत्थि केति उवदंसेत्तारो अयमाउसो! आता इदं सरीरं । [३] से जहाणामए केति पुरिसे > मंसाओ अहिँ अभिनिव्वट्टित्ताणं उवदंसेजा *-अयमाउसो ! मंसे, अयं अट्ठी, एवामेव नत्थि केति उवदंसेत्तारो ५ -अयमाउसो ! आया, इदं सरीरं । [४] से जहानामए केति पुरिसे करतलाओ आमलकं अभिनिव्वट्टित्ताणं उवदंसेजा-अयमाउसो! करतले, अयं आमलए, एवामेव पत्थि केति उवदंसेत्तारो—अयमाउसो ! आया, इदं सरीरं । [4] से जहानामए केइ पुरिसे दहीओ णवणीयं अभिनिव्वट्टित्ताणं उवदं- १० सेन्जा-अयमाउसो! नवनीतं, अयं उदसी, एवामेव नत्थि केति उवदंसेत्तारो जाव सरीरं। [६] से जहानामए केति पुरिसे तिलेहितो तेलं अभिनिव्वदे॒त्ताणं उवदंसेजा -अयमाउसो! तेल्ले, अयं पिण्णाए, एवामेव जाव सरीरं । [७] से जहानामए केइ पुरिसे उक्खूतो खोतरसं अभिनिव्वट्टित्ताणं उव- १५ दंसेजा-अयमाउसो! खोतरसे, अयं चोए, एवमेव जाव सरीरं । [८] से जहानामए केइ पुरिसे अरणीतो अग्गि अभिनिव्वदे॒त्ताणं उवदंसेजा-अयमाउसो ! अरणी, अयं अग्गी, एवामेव जाव सरीरं । * एवं असतो असंविजमाणे। १. से जहा व केति पुरिसे मंजामो खं १॥ २. इसियं खं १ मु० ॥ ३. मुंजा अयं इसीता खं १॥ ४. 1>एतदन्तर्गतः पाठो नास्ति खं १ मु० विना ॥ ५. केइ पुरिसे उव मु.॥ ६. सर्वत्र खं १ मु. विना ** एतदन्तर्गतपाठस्थाने अयमाउसो मंसं अयमाउसो अट्ठी, करतलामो आमलयं-अयमाउसो करतले अयं मामलए, दहीतो णवणीयं-अयमाउसो गवणीयं मयं उसी, विलहितो तिल्लं-अयमाउसो तिल्लं अयं पिण्णाते, से जहाणामते केइ पुरिसे उक्खतो खोतरसं अभिणिन्वहिताणं उवदंसेज्जा अयमाउसो खोयरसे अयं छोए, एवमेव नत्थि केह उवदंसेत्तारो भयमाउसो भाया अयं सरीरे। से जहाणामते केइ पुरिसे अरणीतो अग्गि अभिनिवट्टित्ताणं तहेव इति पाठः॥ ७. अयं नास्ति मु० विना॥ ८, ९. केइ पुरिसे उप मु०। दृश्यतां सू० ६५० [१, २]॥ १०. उक्खुत्तो खं १। इक्खूतो मु०॥ ११. छोए खं १ विना दृश्यताम् भाचा० सू० ४६२ टि० ८,६२० टि. १३॥ १२. असमो खं १। असंते मु०॥ १३. अविजमाणे खं १ चू०। दृश्यतां पृ० १२९ पं० ९ टि. २१, पृ० १३० पं. ७ टि. ७। "एवमादिभिदृष्टान्तैः शरीरदाहे सति छेदे वा को दोषः पारात्मिकोऽस्ति अविद्यमाने जीवे, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy