SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ १३० सूयगडंगसुत्त बीए सुयक्खंधे [सू० ६४९६४९. 'जेसि तं सुयक्खायं भवति–'अन्नो भवति जीवो अन्नं सरीरं' तम्हा ते एवं नो विप्पडिवेदेति-अयमाउसो ! आता दीहे ति वा हस्से ति वा परिमंडले ति वा वट्टे ति वा तंसे ति वा चउरंसे ति वा छलंसे ति वा अटुंसे ति वाँ आयते ति वा किण्हे ति वा णीले ति वा लोहिते ति वा हालिद्दे ति वा सुकिले ति वा सुन्भिगंधे ति वा दुन्भिगंधे ति वा तिते ति वा कडुए ति वा कसाए ति वा अंबिले ति वा महुरे ति वा कक्खडे ति वा मउए ति वा गरुए ति वा लहुए ति वा सिते ति वा उसिणे ति वा गिद्धे ति वा लुक्खे ति वा। एंवमसतो असंविजमाणे । ६५०. जेसिं तं सुयक्खायं भवति 'अन्नो जीवो अन्नं सरीरं', तम्हा ते णो एवं उवलभंति [१] से जहानामए केइ पुरिसे कोसीतो अंसिं अभिनिव्वट्टित्ताणं उवदंसेजा-अयमाउसो! असी, अयं 'कोसीए, एवमेव णत्थि "केइ अभिनिव्वट्टित्ताणं उवदंसेति—अयमाउसो ! आता, अयं सरीरे । जेसिं तं सुअक्खायं, किमाख्यातम् ? यथा अण्णो जीवो भण्णं सरीरं, तस्मादप्येवा (?) सुअ. क्खातं णो विविधं पवेदिति" चू० । "एवम् असन् भविद्यमानः तत्र तिष्ठन् गच्छंश्च असंवेद्यमानः अननुभूयमानः । येषामयं पक्षस्तेषां तत् स्वाख्यातं भवति । । येषां पुनः ‘अन्यो जीवोऽन्यच्छरीरम्' एवम्भूतोऽप्रमाणक एवाभ्युपगमः तस्मात् ते स्वमूढ्या प्रवर्तमानाः एवमिति वक्ष्यमाणं ते नैव विप्रतिवेदयन्ति जानन्ति" शी० । दृश्यतां सू० ६४९ टि० ७, सू० ६५० [८] टि. १३ ॥ १. जेसि यं खं १ । जेसि तं असतो असंविजमाणे तेसिं तं सुयक्खायं खं १ विना। दृश्यतामुपरितनं टिप्पणम् ॥ २. हुस्से खं १ चू० । “दीहं वा हुस्सं वा जाव मटुंसं वा किण्हे ति वा जाव लुक्खे ति वा" चू० ॥ ३. वा मायते ति वा छलंसिए ति वा अटुंसे वि वा किण्हे मु० । वा आयते वा छलंसे इ वा किण्हे इ वा जाव सुकिले खं १ विना। दृश्यतामुपरितनं टिप्पणम् ॥ ४. वा आयंसे ति वा आयते ति वा खं० १ । अत्र आयंसे ति वा इत्यस्यार्थों न ज्ञायते, न च खं १ विना स दृश्यते, अतो मलेऽस्माभिर्न निवेशितः स पाठः । दृश्यतामुपरितनं टिप्पणम् ॥ ५. कसाए इ पु २ । कसतिए वा खं १ । कसाए वा खं १ विना ॥ ६. णिद्धे [इ पु १,२] वा जाव लुक्खे इ वा खं १ मु० विना ॥ ७. असो अविजमाणे खं १। दृश्यतां पृ० १२९ पं. ९, पृ० १३१ पं० १८ । “असमसौ, तथा केनापि प्रकारेणाऽसंवेद्यमानोऽपि । येषां तत् स्वाख्यातं भवति यथा-'अन्यो जीवोऽन्यच्छरीरकम्' इत्ययं पक्षः तस्मात् पृथगविद्यमानत्वात् ते शरीरात् पृथगात्मवादिनो नैव वक्ष्यमाणनीत्या आत्मानमुपलभन्ते" शी०॥ ८. °णामते खं १ विना ॥ ९. कोसिओ खं १॥ १०. अली खं १ पु १ मु० विना ॥ ११. कोसिए एवं खं १। कोसी एव पु १ मु०॥ १२. केति उव खं १। केइ पुरिसे अभिणिव्वदृताणं उवदंसेत्तारो अयमा खं २॥ १३. अयं सरीरं खं १विना। इयं सरीरं मु०॥. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy