SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ६४८] पढमं अज्झयणं 'पोंडरीयं' । १२९ माहणपुत्ता 'लेच्छई लेच्छइपुत्ता पेसत्थारो पसत्थपुत्ता सेणावती सेणावतिपुत्ता | तेसिं च णं ऐंगतिए सड्डी भवति, कामं तं समणा य माहणा य पैहारेंस गैमणाए, तत्थऽन्नतरेणं धम्मेणं पण्णत्तारो वयमेतेणं धम्मेणं पण्णवइस्लामो, से एवमायाणंह भयंतारो जहा "मे एस धम्मे सुयक्खाते सुपण्णत्ते भवति । ६४८. तंजहा — उ पादतला अहे केसग्गमत्थया तिरियं तयपरियंते जीवे, एस आयपज्जवे कसिणे, एस जीवे जीवति, एस मए णो जीवति, सरीरे चरमाणे चरती, विट्ठम्मि य णो चैरति, एतंतं जीवितं भवति, आदहणाए परेहिं णिज्जति, अगणिझामिते सरीरे कवोतवण्णाणि अट्ठीणि भवंति, आसंदीपंचमा पुरिसा गौमं पच्चागच्छंति । एवं अंसतो असंविज्जमाणे । ७. पण्णत्ता वयं खं १ । १. लिच्छई लि २ ख २ पा० पु १, २ ला० ॥ २. अत्रेदं ध्येयम् - इक्खागपुत्ता इत्यत आरभ्य पुत्रान्त द्वितीयपदस्थाने '२' ईदृशोऽङ्कः प्रतिषु दृश्यते, एवं चात्रापि खं १-२ मध्ये पसत्था (ता खं २) रोप २ इति खं १-२ विना पसत्थारो २ इति पाठ उपलभ्यते ॥ ३. एगइते खं २ पु १ । एगईते पु २ ला० ॥ ४. समणा वा माहणा वा खं १ विना । दृश्यतां सू० ६५४, ६५९ ॥ ५. चू० विना पहारेसुं खं १ । संपधारिंसु अन्यत्र | " समणा पासंडी माहणा गिहत्था पहारेंसु पत्थेति चू० । " सम्प्रधारितवन्तः समालोचितवन्तः " शी० । दृश्यतां सू० ६५४, ६५९ ॥ ६. गमणाते खं २ पु १, २ ला० ॥ दृश्यतां सू० ६५४ टि० २१ ॥ ८. वयं एतेणं खं २ । वयं इमेणं मु० । वयं सएणं धम्मेणं खं १ । " तत्थऽण्णतरेण नास्मदीयेन । वयमनेन स्वप्रणीतेन धर्मेण पण्णवइस्सामो" चू० । 'तत्र चान्यतरेण धर्मेण प्रज्ञापयितारो वयमित्येवं नाम संप्रधार्य तं राजानं स्वकीयेन धर्मेण प्रज्ञापयिष्याम एवं संप्रधार्य राज्ञोऽन्तिकं गत्वैवमृचुः " शी० । दृश्यतां सू० ६५४ ॥ ९. ध भयन्तारो जधा खं १॥ १०. मए एस खं १ मु० । दृश्यतां सू० ६५४, ६५९ । " जहा मेसे धम्मे मम एष प्रत्यक्षः, सुट्टु अक्खाते सुपण्णत्ते” चू० । 'मयैष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवतीति ” शी० ॥ ११. बौद्धग्रन्थैः सहास्य तुलना आचाराङ्गसूत्रस्य पञ्चमे परिशिष्टे [पृ० ४०५ ] द्रष्टव्या ॥ १२. " अधे केसग्गा, तिरियं तथा, एतावानेव जीवति (जीवे त्ति) । एस दाविज्जति पज्जवो प्रकारो कसिणं कृत्स्नं शरीरमात्मा । जीवे जीवह त्ति सरीरे जीवति अव्यङ्गे शरीरे जीवति " चू० । " उपरि पादतलादधश्च केशाग्रमस्तकात् तिर्यक् च त्वक्पर्यन्तो जीवः । एष आत्मा योऽयं कायः, अयमेव च तस्यात्मनः पर्यवः कृत्स्नः संपूर्णः " ८८ I शी० ॥ १३. आया । १७. एतावंतं चू० ॥ पज्जवे खं १ । उपरितनं टिप्पणं द्रष्टव्यम् ॥ १४. घर खं १ विना चरति " शी० ॥ १५. धरइ खं १ विना ॥ १६. धरति खं १ विना ॥ १८. आदहणाते खं २ पा० पु १, २ ला० । “आदहणं श्मशानं " नृ० दहनार्थे श्मशानादौ " शी० ॥ १९. वण्णाईं खं २ पा० पु १, २ ला० ॥ २०. गामं पचेति चू० ॥ २१. असंते मु० । असतो भविजमाणे चू० । । " आ समन्ताद् << 'इत्येवं शरीरादृर्द्धमसतः शरीरदाहेऽपि सति छेदे वा न दोषः पारात्मिकोऽस्ति अविद्यमानो जीवः, अहवा शरीरादूर्द्धमविद्यमानः । सू. ९ Jain Education International For Private & Personal Use Only " यावदिदं शरीरं ... ५ www.jainelibrary.org
SR No.001023
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorJambuvijay, Dharmachandvijay
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages475
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_sutrakritang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy